2 कुरिन्थियों 6:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 tenoktametat, sa.m"sro.syaami "subhe kaale tvadiiyaa.m praarthanaam aha.m| upakaara.m kari.syaami paritraa.nadine tava| pa"syataaya.m "subhakaala.h pa"syateda.m traa.nadina.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 तेनोक्तमेतत्, संश्रोष्यामि शुभे काले त्वदीयां प्रार्थनाम् अहं। उपकारं करिष्यामि परित्राणदिने तव। पश्यतायं शुभकालः पश्यतेदं त्राणदिनं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 তেনোক্তমেতৎ, সংশ্ৰোষ্যামি শুভে কালে ৎৱদীযাং প্ৰাৰ্থনাম্ অহং| উপকাৰং কৰিষ্যামি পৰিত্ৰাণদিনে তৱ| পশ্যতাযং শুভকালঃ পশ্যতেদং ত্ৰাণদিনং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 তেনোক্তমেতৎ, সংশ্রোষ্যামি শুভে কালে ৎৱদীযাং প্রার্থনাম্ অহং| উপকারং করিষ্যামি পরিত্রাণদিনে তৱ| পশ্যতাযং শুভকালঃ পশ্যতেদং ত্রাণদিনং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 တေနောက္တမေတတ်, သံၑြောၐျာမိ ၑုဘေ ကာလေ တွဒီယာံ ပြာရ္ထနာမ် အဟံ၊ ဥပကာရံ ကရိၐျာမိ ပရိတြာဏဒိနေ တဝ၊ ပၑျတာယံ ၑုဘကာလး ပၑျတေဒံ တြာဏဒိနံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM| Ver Capítulo |