Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 6:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ঈশ্ৱৰস্য মন্দিৰেণ সহ ৱা দেৱপ্ৰতিমানাং কা তুলনা? অমৰস্যেশ্ৱৰস্য মন্দিৰং যূযমেৱ| ঈশ্ৱৰেণ তদুক্তং যথা, তেষাং মধ্যেঽহং স্ৱাৱাসং নিধাস্যামি তেষাং মধ্যে চ যাতাযাতং কুৰ্ৱ্ৱন্ তেষাম্ ঈশ্ৱৰো ভৱিষ্যামি তে চ মল্লোকা ভৱিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ঈশ্ৱরস্য মন্দিরেণ সহ ৱা দেৱপ্রতিমানাং কা তুলনা? অমরস্যেশ্ৱরস্য মন্দিরং যূযমেৱ| ঈশ্ৱরেণ তদুক্তং যথা, তেষাং মধ্যেঽহং স্ৱাৱাসং নিধাস্যামি তেষাং মধ্যে চ যাতাযাতং কুর্ৱ্ৱন্ তেষাম্ ঈশ্ৱরো ভৱিষ্যামি তে চ মল্লোকা ভৱিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဤၑွရသျ မန္ဒိရေဏ သဟ ဝါ ဒေဝပြတိမာနာံ ကာ တုလနာ? အမရသျေၑွရသျ မန္ဒိရံ ယူယမေဝ၊ ဤၑွရေဏ တဒုက္တံ ယထာ, တေၐာံ မဓျေ'ဟံ သွာဝါသံ နိဓာသျာမိ တေၐာံ မဓျေ စ ယာတာယာတံ ကုရွွန် တေၐာမ် ဤၑွရော ဘဝိၐျာမိ တေ စ မလ္လောကာ ဘဝိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|

Ver Capítulo Copiar




2 कुरिन्थियों 6:16
60 Referencias Cruzadas  

tvamamare"svarasyaabhi.siktaputra.h|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


soparamapi d.r.s.taanta.m kathayaambabhuuva puraatanavastre kopi nutanavastra.m na siivyati yatastena sevanena jiir.navastra.m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati|


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


yo jano madiiya.m palala.m svaadati madiiya.m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yuuya.m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|


prabho.h ka.msena bhuutaanaamapi ka.msena paana.m yu.smaabhirasaadhya.m; yuuya.m prabho rbhojyasya bhuutaanaamapi bhojyasya sahabhaagino bhavitu.m na "saknutha|


yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?


apara.m preritaa bhavi.syadvaadina"sca yatra bhittimuulasvaruupaastatra yuuya.m tasmin muule niciiyadhve tatra ca svaya.m yii"su.h khrii.s.ta.h pradhaana.h ko.nasthaprastara.h|


yuuyamapi tatra sa.mgrathyamaanaa aatmane"svarasya vaasasthaana.m bhavatha|


khrii.s.tastu vi"svaasena yu.smaaka.m h.rdaye.su nivasatu| prema.ni yu.smaaka.m baddhamuulatva.m susthiratva nca bhavatu|


yadi vaa vilambeya tarhii"svarasya g.rhe .arthata.h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid.r"sa aacaara.h karttavyastat j naatu.m "sak.syate|


aparam asmadantarvaasinaa pavitre.naatmanaa taamuttamaam upanidhi.m gopaya|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


yuuya.m ki.m manyadhve? "saastrasya vaakya.m ki.m phalahiina.m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir.syaartha.m prema karoti?


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|


yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti.s.thati sa ce"svare ti.s.thati|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos