Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 sarvva ncaitad ii"svarasya karmma yato yii"sukhrii.s.tena sa evaasmaan svena saarddha.m sa.mhitavaan sandhaanasambandhiiyaa.m paricaryyaam asmaasu samarpitavaa.m"sca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱঞ্চৈতদ্ ঈশ্ৱৰস্য কৰ্ম্ম যতো যীশুখ্ৰীষ্টেন স এৱাস্মান্ স্ৱেন সাৰ্দ্ধং সংহিতৱান্ সন্ধানসম্বন্ধীযাং পৰিচৰ্য্যাম্ অস্মাসু সমৰ্পিতৱাংশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱঞ্চৈতদ্ ঈশ্ৱরস্য কর্ম্ম যতো যীশুখ্রীষ্টেন স এৱাস্মান্ স্ৱেন সার্দ্ধং সংহিতৱান্ সন্ধানসম্বন্ধীযাং পরিচর্য্যাম্ অস্মাসু সমর্পিতৱাংশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွဉ္စဲတဒ် ဤၑွရသျ ကရ္မ္မ ယတော ယီၑုခြီၐ္ဋေန သ ဧဝါသ္မာန် သွေန သာရ္ဒ္ဓံ သံဟိတဝါန် သန္ဓာနသမ္ဗန္ဓီယာံ ပရိစရျျာမ် အသ္မာသု သမရ္ပိတဝါံၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|

Ver Capítulo Copiar




2 कुरिन्थियों 5:18
29 Referencias Cruzadas  

apara nca yuuya.m yad yat nive"sana.m pravi"satha tatra nive"sanasyaasya ma"ngala.m bhuuyaaditi vaakya.m prathama.m vadata|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


tadaa yohan pratyavocad ii"svare.na na datte kopi manuja.h kimapi praaptu.m na "saknoti|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


yato yathaa pu.mso yo.sid udapaadi tathaa yo.sita.h pumaan jaayate, sarvvavastuuni ce"svaraad utpadyante|


saadhanaani bahuvidhaani kintu sarvve.su sarvvasaadhaka ii"svara eka.h|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


yata.h sa svasammukhe pavitraan ni.skala"nkaan anindaniiyaa.m"sca yu.smaan sthaapayitum icchati|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos