Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 5:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰম্ অস্মাকম্ এতস্মিন্ পাৰ্থিৱে দূষ্যৰূপে ৱেশ্মনি জীৰ্ণে সতীশ্ৱৰেণ নিৰ্ম্মিতম্ অকৰকৃতম্ অস্মাকম্ অনন্তকালস্থাযি ৱেশ্মৈকং স্ৱৰ্গে ৱিদ্যত ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরম্ অস্মাকম্ এতস্মিন্ পার্থিৱে দূষ্যরূপে ৱেশ্মনি জীর্ণে সতীশ্ৱরেণ নির্ম্মিতম্ অকরকৃতম্ অস্মাকম্ অনন্তকালস্থাযি ৱেশ্মৈকং স্ৱর্গে ৱিদ্যত ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရမ် အသ္မာကမ် ဧတသ္မိန် ပါရ္ထိဝေ ဒူၐျရူပေ ဝေၑ္မနိ ဇီရ္ဏေ သတီၑွရေဏ နိရ္မ္မိတမ် အကရကၖတမ် အသ္မာကမ် အနန္တကာလသ္ထာယိ ဝေၑ္မဲကံ သွရ္ဂေ ဝိဒျတ ဣတိ ဝယံ ဇာနီမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|

Ver Capítulo Copiar




2 कुरिन्थियों 5:1
25 Referencias Cruzadas  

ida.m karak.rtamandira.m vinaa"sya dinatrayamadhye punaraparam akarak.rta.m mandira.m nirmmaasyaami, iti vaakyam asya mukhaat "srutamasmaabhiriti|


tathaapi ya.h sarvvoparistha.h sa kasmi.m"scid hastak.rte mandire nivasatiiti nahi, bhavi.syadvaadii kathaametaa.m kathayati, yathaa,


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


apara.m tad dhanam asmaabhi rm.r.nmaye.su bhaajane.su dhaaryyate yata.h saadbhutaa "sakti rnaasmaaka.m kintvii"svarasyaiveti j naatavya.m|


etasmin duu.sye ti.s.thanato vaya.m kli"syamaanaa ni.h"svasaama.h, yato vaya.m vaasa.m tyaktum icchaamastannahi kintu ta.m dvitiiya.m vaasa.m paridhaatum icchaama.h, yatastathaa k.rte jiivanena martya.m grasi.syate|


tena ca yuuyam ahastak.rtatvakchedenaarthato yena "saariirapaapaanaa.m vigrasatyajyate tena khrii.s.tasya tvakchedena chinnatvaco jaataa


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


yasmaat sa ii"svare.na nirmmita.m sthaapita nca bhittimuulayukta.m nagara.m pratyaik.sata|


apara.m bhaavima"ngalaanaa.m mahaayaajaka.h khrii.s.ta upasthaayaahastanirmmitenaarthata etats.r.s.te rbahirbhuutena "sre.s.thena siddhena ca duu.sye.na gatvaa


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


.ak.sayani.skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti.h svarge .asmaaka.m k.rte sa ncitaa ti.s.thati,


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


vaya.m m.rtyum uttiiryya jiivana.m praaptavantastad bhraat.r.su premakara.naat jaaniima.h| bhraatari yo na priiyate sa m.rtyau ti.s.thati|


etena vaya.m yat satyamatasambandhiiyaastat jaaniimastasya saak.saat svaanta.hkara.naani saantvayitu.m "sak.syaama"sca|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos