Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 vaya.m kim aatmapra"sa.msana.m punaraarabhaamahe? yu.smaan prati yu.smatto vaa pare.saa.m ke.saa ncid ivaasmaakamapi ki.m pra"sa.msaapatre.su prayojanam aaste?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ৱযং কিম্ আত্মপ্ৰশংসনং পুনৰাৰভামহে? যুষ্মান্ প্ৰতি যুষ্মত্তো ৱা পৰেষাং কেষাঞ্চিদ্ ইৱাস্মাকমপি কিং প্ৰশংসাপত্ৰেষু প্ৰযোজনম্ আস্তে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ৱযং কিম্ আত্মপ্রশংসনং পুনরারভামহে? যুষ্মান্ প্রতি যুষ্মত্তো ৱা পরেষাং কেষাঞ্চিদ্ ইৱাস্মাকমপি কিং প্রশংসাপত্রেষু প্রযোজনম্ আস্তে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဝယံ ကိမ် အာတ္မပြၑံသနံ ပုနရာရဘာမဟေ? ယုၐ္မာန် ပြတိ ယုၐ္မတ္တော ဝါ ပရေၐာံ ကေၐာဉ္စိဒ် ဣဝါသ္မာကမပိ ကိံ ပြၑံသာပတြေၐု ပြယောဇနမ် အာသ္တေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?

Ver Capítulo Copiar




2 कुरिन्थियों 3:1
13 Referencias Cruzadas  

pa"scaat sa aakhaayaade"sa.m gantu.m mati.m k.rtavaan, tadaa tatratya.h "si.syaga.no yathaa ta.m g.rhlaati tadartha.m bhraat.rga.nena samaa"svasya patre likhite sati, aapallaastatropasthita.h san anugrahe.na pratyayinaa.m bahuupakaaraan akarot,


ki.mkriiyaanagariiyadharmmasamaajasya paricaarikaa yaa phaibiinaamikaasmaaka.m dharmmabhaginii tasyaa.h k.rte.aha.m yu.smaan nivedayaami,


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


tato mamaagamanasamaye yuuya.m yaaneva vi"svaasyaa iti vedi.syatha tebhyo.aha.m patraa.ni dattvaa yu.smaaka.m taddaanasya yiruu"saalama.m nayanaartha.m taan pre.sayi.syaami|


ii"svarasya prasaadaat mayaa yat pada.m labdha.m tasmaat j naaninaa g.rhakaari.neva mayaa bhittimuula.m sthaapita.m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa.m|


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


yu.smaaka.m nipaataaya tannahi kintu ni.s.thaayai prabhunaa datta.m yadasmaaka.m saamarthya.m tena yadyapi ki ncid adhika.m "slaaghe tathaapi tasmaanna trapi.sye|


etenaatma"slaaghanenaaha.m nirbbodha ivaabhava.m kintu yuuya.m tasya kaara.na.m yato mama pra"sa.msaa yu.smaabhireva karttavyaasiit| yadyapyam aga.nyo bhaveya.m tathaapi mukhyatamebhya.h preritebhya.h kenaapi prakaare.na naaha.m nyuuno.asmi|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


anena vaya.m yu.smaaka.m sannidhau puna.h svaan pra"sa.msaama iti nahi kintu ye mano vinaa mukhai.h "slaaghante tebhya.h pratyuttaradaanaaya yuuya.m yathaasmaabhi.h "slaaghitu.m "saknutha taad.r"sam upaaya.m yu.smabhya.m vitaraama.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos