Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অন্যে বহৱো লোকা যদ্ৱদ্ ঈশ্ৱৰস্য ৱাক্যং মৃষাশিক্ষযা মিশ্ৰযন্তি ৱযং তদ্ৱৎ তন্ন মিশ্ৰযন্তঃ সৰলভাৱেনেশ্ৱৰস্য সাক্ষাদ্ ঈশ্ৱৰস্যাদেশাৎ খ্ৰীষ্টেন কথাং ভাষামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অন্যে বহৱো লোকা যদ্ৱদ্ ঈশ্ৱরস্য ৱাক্যং মৃষাশিক্ষযা মিশ্রযন্তি ৱযং তদ্ৱৎ তন্ন মিশ্রযন্তঃ সরলভাৱেনেশ্ৱরস্য সাক্ষাদ্ ঈশ্ৱরস্যাদেশাৎ খ্রীষ্টেন কথাং ভাষামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနျေ ဗဟဝေါ လောကာ ယဒွဒ် ဤၑွရသျ ဝါကျံ မၖၐာၑိက္ၐယာ မိၑြယန္တိ ဝယံ တဒွတ် တန္န မိၑြယန္တး သရလဘာဝေနေၑွရသျ သာက္ၐာဒ် ဤၑွရသျာဒေၑာတ် ခြီၐ္ဋေန ကထာံ ဘာၐာမဟေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anyE bahavO lOkA yadvad Izvarasya vAkyaM mRSAzikSayA mizrayanti vayaM tadvat tanna mizrayantaH saralabhAvEnEzvarasya sAkSAd IzvarasyAdEzAt khrISTEna kathAM bhASAmahE|

Ver Capítulo Copiar




2 कुरिन्थियों 2:17
30 Referencias Cruzadas  

yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


kaamapi hitakathaaा.m na gopaayitavaan taa.m pracaaryya saprakaa"sa.m g.rhe g.rhe samupadi"sye"svara.m prati mana.h paraavarttaniiya.m prabhau yii"sukhrii.s.te vi"svasaniiya.m


aha.m sarvve.saa.m lokaanaa.m raktapaatado.saad yannirdo.sa aase tasyaadya yu.smaan saak.si.na.h karomi|


ata.h puraatanaki.nvenaarthato du.s.tataajighaa.msaaruupe.na ki.nvena tannahi kintu saaralyasatyatvaruupayaa ki.nva"suunyatayaasmaabhirutsava.h karttavya.h|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


yu.smaan prati mayaa kathitaani vaakyaanyagre sviik.rtaani "se.se.asviik.rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|


etasya kaara.na.m ki.m? yu.smaasu mama prema naastyetat ki.m tatkaara.na.m? tad ii"svaro vetti|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


rdak.si.navaamaabhyaa.m karaabhyaa.m dharmmaastradhaara.na.m


khrii.s.tasyaanugrahe.na yo yu.smaan aahuutavaan tasmaanniv.rtya yuuyam atituur.nam anya.m susa.mvaadam anvavarttata tatraaha.m vismaya.m manye|


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


te.saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik.sayanto nikhilaparivaaraa.naa.m sumati.m naa"sayanti|


apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos