Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰঞ্চ খ্ৰীষ্টস্য সুসংৱাদঘোষণাৰ্থং মযি ত্ৰোযানগৰমাগতে প্ৰভোঃ কৰ্ম্মণে চ মদৰ্থং দ্ৱাৰে মুক্তে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরঞ্চ খ্রীষ্টস্য সুসংৱাদঘোষণার্থং মযি ত্রোযানগরমাগতে প্রভোঃ কর্ম্মণে চ মদর্থং দ্ৱারে মুক্তে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရဉ္စ ခြီၐ္ဋသျ သုသံဝါဒဃောၐဏာရ္ထံ မယိ တြောယာနဂရမာဂတေ ပြဘေား ကရ္မ္မဏေ စ မဒရ္ထံ ဒွါရေ မုက္တေ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE

Ver Capítulo Copiar




2 कुरिन्थियों 2:12
20 Referencias Cruzadas  

tatropasthaaya tannagarasthama.n.dalii.m sa.mg.rhya svaabhyaama ii"svaro yadyat karmmakarot tathaa yena prakaare.na bhinnade"siiyalokaan prati vi"svaasaruupadvaaram amocayad etaan sarvvav.rttaantaan taan j naapitavantau|


tata.h para.m vaya.m troyaanagaraad prasthaaya .rjumaarge.na saamathraakiyopadviipena gatvaa pare.ahani niyaapalinagara upasthitaa.h|


tasmaat te musiyaade"sa.m parityajya troyaanagara.m gatvaa samupasthitaa.h|


uparisthe yasmin prako.s.the sabhaa.m k.rtvaasan tatra bahava.h pradiipaa.h praajvalan|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


yasmaad atra kaaryyasaadhanaartha.m mamaantike b.rhad dvaara.m mukta.m bahavo vipak.saa api vidyante|


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


tadvad ye susa.mvaada.m gho.sayanti tai.h susa.mvaadena jiivitavyamiti prabhunaadi.s.ta.m|


susa.mvaadaghe.sa.naat mama ya"so na jaayate yatastadgho.sa.na.m mamaava"syaka.m yadyaha.m susa.mvaada.m na gho.sayeya.m tarhi maa.m dhik|


yu.smaaka.m de"so.asmaabhiragantavyastasmaad vaya.m svasiimaam ulla"nghaamahe tannahi yata.h khrii.s.tasya susa.mvaadenaapare.saa.m praag vayameva yu.smaan praaptavanta.h|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


yu.smaakam unnatyai mayaa namrataa.m sviik.rtye"svarasya susa.mvaado vinaa vetana.m yu.smaaka.m madhye yad agho.syata tena mayaa ki.m paapam akaari?


asmaabhi rgho.sita.h susa.mvaado yadi pracchanna.h; syaat tarhi ye vina.mk.syanti te.saameva d.r.s.tita.h sa pracchanna.h;


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


tena saha yo.apara eko bhraataasmaabhi.h pre.sita.h susa.mvaadaat tasya sukhyaatyaa sarvvaa.h samitayo vyaaptaa.h|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


praarthanaakaale mamaapi k.rte praarthanaa.m kurudhva.m,


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos