Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 13:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yuuya.m kimapi kutsita.m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya.m yat praamaa.nikaa iva prakaa"saamahe tadartha.m tat praarthayaamaha iti nahi, kintu yuuya.m yat sadaacaara.m kurutha vaya nca ni.spramaa.naa iva bhavaamastadartha.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वयञ्च निष्प्रमाणा इव भवामस्तदर्थं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যূযং কিমপি কুৎসিতং কৰ্ম্ম যন্ন কুৰুথ তদহম্ ঈশ্ৱৰমুদ্দিশ্য প্ৰাৰ্থযে| ৱযং যৎ প্ৰামাণিকা ইৱ প্ৰকাশামহে তদৰ্থং তৎ প্ৰাৰ্থযামহ ইতি নহি, কিন্তু যূযং যৎ সদাচাৰং কুৰুথ ৱযঞ্চ নিষ্প্ৰমাণা ইৱ ভৱামস্তদৰ্থং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যূযং কিমপি কুৎসিতং কর্ম্ম যন্ন কুরুথ তদহম্ ঈশ্ৱরমুদ্দিশ্য প্রার্থযে| ৱযং যৎ প্রামাণিকা ইৱ প্রকাশামহে তদর্থং তৎ প্রার্থযামহ ইতি নহি, কিন্তু যূযং যৎ সদাচারং কুরুথ ৱযঞ্চ নিষ্প্রমাণা ইৱ ভৱামস্তদর্থং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယူယံ ကိမပိ ကုတ္သိတံ ကရ္မ္မ ယန္န ကုရုထ တဒဟမ် ဤၑွရမုဒ္ဒိၑျ ပြာရ္ထယေ၊ ဝယံ ယတ် ပြာမာဏိကာ ဣဝ ပြကာၑာမဟေ တဒရ္ထံ တတ် ပြာရ္ထယာမဟ ဣတိ နဟိ, ကိန္တု ယူယံ ယတ် သဒါစာရံ ကုရုထ ဝယဉ္စ နိၐ္ပြမာဏာ ဣဝ ဘဝါမသ္တဒရ္ထံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Izvaramuddizya prArthayE| vayaM yat prAmANikA iva prakAzAmahE tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAcAraM kurutha vayanjca niSpramANA iva bhavAmastadarthaM|

Ver Capítulo Copiar




2 कुरिन्थियों 13:7
25 Referencias Cruzadas  

asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tva.m jagatastaan g.rhaa.neti na praarthaye kintva"subhaad rak.seti praarthayeham|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


parasmaad apakaara.m praapyaapi para.m naapakuruta| sarvve.saa.m d.r.s.tito yat karmmottama.m tadeva kuruta|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


apara.m khrii.s.tena pariik.sitam aapilli.m mama namaskaara.m vadata, aari.s.tabuulasya parijanaa.m"sca mama namaskaara.m j naapayadhva.m|


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


kintu vaya.m ni.spramaa.naa na bhavaama iti yu.smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|


yata.h satyataayaa vipak.sataa.m karttu.m vaya.m na samarthaa.h kintu satyataayaa.h saahaayya.m karttumeva|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


yata.h kevala.m prabho.h saak.saat tannahi kintu maanavaanaamapi saak.saat sadaacaara.m karttum aalocaamahe|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


sarvve.saa.m maanavaanaa.m k.rte vi"se.sato vaya.m yat "saantatvena nirvvirodhatvena ce"scarabhakti.m viniitatva ncaacaranta.h kaala.m yaapayaamastadartha.m n.rpatiinaam uccapadasthaanaa nca k.rte te karttavyaa.h|


apara.m tvam ii"svarasya saak.saat sva.m pariik.sitam anindaniiyakarmmakaari.na nca satyamatasya vaakyaanaa.m sadvibhajane nipu.na nca dar"sayitu.m yatasva|


apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos