Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 13:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যদ্যপি স দুৰ্ব্বলতযা ক্ৰুশ আৰোপ্যত তথাপীশ্ৱৰীযশক্তযা জীৱতি; ৱযমপি তস্মিন্ দুৰ্ব্বলা ভৱামঃ, তথাপি যুষ্মান্ প্ৰতি প্ৰকাশিতযেশ্ৱৰীযশক্ত্যা তেন সহ জীৱিষ্যামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যদ্যপি স দুর্ব্বলতযা ক্রুশ আরোপ্যত তথাপীশ্ৱরীযশক্তযা জীৱতি; ৱযমপি তস্মিন্ দুর্ব্বলা ভৱামঃ, তথাপি যুষ্মান্ প্রতি প্রকাশিতযেশ্ৱরীযশক্ত্যা তেন সহ জীৱিষ্যামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယဒျပိ သ ဒုရ္ဗ္ဗလတယာ ကြုၑ အာရောပျတ တထာပီၑွရီယၑက္တယာ ဇီဝတိ; ဝယမပိ တသ္မိန် ဒုရ္ဗ္ဗလာ ဘဝါမး, တထာပိ ယုၐ္မာန် ပြတိ ပြကာၑိတယေၑွရီယၑက္တျာ တေန သဟ ဇီဝိၐျာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|

Ver Capítulo Copiar




2 कुरिन्थियों 13:4
26 Referencias Cruzadas  

ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


ima.m ya.m maanu.sa.m yuuya.m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara.naat calana"sakti.m labdhavaan tasmin tasya yo vi"svaasa.h sa ta.m yu.smaaka.m sarvve.saa.m saak.saat sampuur.naruupe.na svastham akaar.siit|


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


yata ii"svare ya.h pralaapa aaropyate sa maanavaatirikta.m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta.m balameva|


yad upyate tat tuccha.m yaccotthaasyati tad gauravaanvita.m; yad upyate tannirbbala.m yaccotthaasyati tat "saktiyukta.m|


apara ncaatiiva daurbbalyabhiitikampayukto yu.smaabhi.h saarddhamaasa.m|


ya"sce"svara.h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi.syati|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos