Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 13:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহ ঈশ্ৱৰস্য প্ৰেম পৱিত্ৰস্যাত্মনো ভাগিৎৱঞ্চ সৰ্ৱ্ৱান্ যুষ্মান্ প্ৰতি ভূযাৎ| তথাস্তু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রভো র্যীশুখ্রীষ্টস্যানুগ্রহ ঈশ্ৱরস্য প্রেম পৱিত্রস্যাত্মনো ভাগিৎৱঞ্চ সর্ৱ্ৱান্ যুষ্মান্ প্রতি ভূযাৎ| তথাস্তু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟ ဤၑွရသျ ပြေမ ပဝိတြသျာတ္မနော ဘာဂိတွဉ္စ သရွွာန် ယုၐ္မာန် ပြတိ ဘူယာတ်၊ တထာသ္တု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|

Ver Capítulo Copiar




2 कुरिन्थियों 13:14
34 Referencias Cruzadas  

asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


ya.h ka"scinmayi vi"svasiti dharmmagranthasya vacanaanusaare.na tasyaabhyantarato.am.rtatoyasya srotaa.msi nirgami.syanti|


prabho ryii"sukhrii.s.tasyaanugrahe.na te yathaa vayamapi tathaa paritraa.na.m praaptum aa"saa.m kurmma.h|


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


sarvvaj na ii"svarastasya dhanyavaado yii"sukhrii.s.tena santata.m bhuuyaat| iti|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya.m sarvve majjanenaikenaatmanaikadehiik.rtaa.h sarvve caikaatmabhuktaa abhavaama|


tva.m yadaatmanaa dhanyavaada.m karo.si tadaa yad vadasi tad yadi "si.syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta.m katha.m "sakyate?


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraho yu.smaan prati bhuuyaat|


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


yu.smaaka.m yaani vapuu.msi taani yu.smadanta.hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa.ni yuuya nca sve.saa.m svaamino naadhve kimetad yu.smaabhi rna j naayate?


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


yuuyamapi tatra sa.mgrathyamaanaa aatmane"svarasya vaasasthaana.m bhavatha|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


aparam ii"svara.h prabhu ryii"sukhrii.s.ta"sca sarvvebhyo bhraat.rbhya.h "saanti.m vi"svaasasahita.m prema ca deyaat|


khrii.s.taad yadi kimapi saantvana.m ka"scit premajaato har.sa.h ki ncid aatmana.h samabhaagitva.m kaacid anukampaa k.rpaa vaa jaayate tarhi yuuya.m mamaahlaada.m puurayanta


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


ya"sca tasyaaj naa.h paalayati sa tasmin ti.s.thati tasmin so.api ti.s.thati; sa caasmaan yam aatmaana.m dattavaan tasmaat so .asmaasu ti.s.thatiiti jaaniima.h|


ii"svarasya premnaa svaan rak.sata, anantajiivanaaya caasmaaka.m prabho ryii"sukhrii.s.tasya k.rpaa.m pratiik.sadhva.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos