2 कुरिन्थियों 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 aparam utk.r.s.tadar"sanapraaptito yadaham aatmaabhimaanii na bhavaami tadartha.m "sariiravedhakam eka.m "suula.m mahyam adaayi tat madiiyaatmaabhimaananivaara.naartha.m mama taa.dayitaa "sayataano duuta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 অপৰম্ উৎকৃষ্টদৰ্শনপ্ৰাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদৰ্থং শৰীৰৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱাৰণাৰ্থং মম তাডযিতা শযতানো দূতঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 অপরম্ উৎকৃষ্টদর্শনপ্রাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদর্থং শরীরৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱারণার্থং মম তাডযিতা শযতানো দূতঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 အပရမ် ဥတ္ကၖၐ္ဋဒရ္ၑနပြာပ္တိတော ယဒဟမ် အာတ္မာဘိမာနီ န ဘဝါမိ တဒရ္ထံ ၑရီရဝေဓကမ် ဧကံ ၑူလံ မဟျမ် အဒါယိ တတ် မဒီယာတ္မာဘိမာနနိဝါရဏာရ္ထံ မမ တာဍယိတာ ၑယတာနော ဒူတး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH| Ver Capítulo |