2 कुरिन्थियों 12:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 ita"scaturda"savatsarebhya.h puurvva.m mayaa paricita eko janast.rtiiya.m svargamaniiyata, sa sa"sariire.na ni.h"sariire.na vaa tat sthaanamaniiyata tadaha.m na jaanaami kintvii"svaro jaanaati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 ইতশ্চতুৰ্দশৱৎসৰেভ্যঃ পূৰ্ৱ্ৱং মযা পৰিচিত একো জনস্তৃতীযং স্ৱৰ্গমনীযত, স সশৰীৰেণ নিঃশৰীৰেণ ৱা তৎ স্থানমনীযত তদহং ন জানামি কিন্ত্ৱীশ্ৱৰো জানাতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 ইতশ্চতুর্দশৱৎসরেভ্যঃ পূর্ৱ্ৱং মযা পরিচিত একো জনস্তৃতীযং স্ৱর্গমনীযত, স সশরীরেণ নিঃশরীরেণ ৱা তৎ স্থানমনীযত তদহং ন জানামি কিন্ত্ৱীশ্ৱরো জানাতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 ဣတၑ္စတုရ္ဒၑဝတ္သရေဘျး ပူရွွံ မယာ ပရိစိတ ဧကော ဇနသ္တၖတီယံ သွရ္ဂမနီယတ, သ သၑရီရေဏ နိးၑရီရေဏ ဝါ တတ် သ္ထာနမနီယတ တဒဟံ န ဇာနာမိ ကိန္တွီၑွရော ဇာနာတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti| Ver Capítulo |