Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 12:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকং সমীপে ৱযং পুন ৰ্দোষক্ষালনকথাং কথযাম ইতি কিং বুধ্যধ্ৱে? হে প্ৰিযতমাঃ, যুষ্মাকং নিষ্ঠাৰ্থং ৱযমীশ্ৱৰস্য সমক্ষং খ্ৰীষ্টেন সৰ্ৱ্ৱাণ্যেতানি কথযামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকং সমীপে ৱযং পুন র্দোষক্ষালনকথাং কথযাম ইতি কিং বুধ্যধ্ৱে? হে প্রিযতমাঃ, যুষ্মাকং নিষ্ঠার্থং ৱযমীশ্ৱরস্য সমক্ষং খ্রীষ্টেন সর্ৱ্ৱাণ্যেতানি কথযামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကံ သမီပေ ဝယံ ပုန ရ္ဒောၐက္ၐာလနကထာံ ကထယာမ ဣတိ ကိံ ဗုဓျဓွေ? ဟေ ပြိယတမား, ယုၐ္မာကံ နိၐ္ဌာရ္ထံ ဝယမီၑွရသျ သမက္ၐံ ခြီၐ္ဋေန သရွွာဏျေတာနိ ကထယာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|

Ver Capítulo Copiar




2 कुरिन्थियों 12:19
20 Referencias Cruzadas  

he priyabandhava.h, kasmaicid apakaarasya samucita.m da.n.da.m svaya.m na daddhva.m, kintvii"svariiyakrodhaaya sthaana.m datta yato likhitamaaste parame"svara.h kathayati, daana.m phalasya matkarmma suucita.m pradadaamyaha.m|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


aha.m kaa ncid kalpitaa.m kathaa.m na kathayaami, khrii.s.tasya saak.saat satyameva braviimi pavitrasyaatmana.h saak.saan madiiya.m mana etat saak.sya.m dadaati|


he priyabhraatara.h, devapuujaato duuram apasarata|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


yu.smaaka.m nipaataaya tannahi kintu ni.s.thaayai prabhunaa datta.m yadasmaaka.m saamarthya.m tena yadyapi ki ncid adhika.m "slaaghe tathaapi tasmaanna trapi.sye|


khrii.s.tasya satyataa yadi mayi ti.s.thati tarhi mamai.saa "slaaghaa nikhilaakhaayaade"se kenaapi na rotsyate|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


vaya.m kim aatmapra"sa.msana.m punaraarabhaamahe? yu.smaan prati yu.smatto vaa pare.saa.m ke.saa ncid ivaasmaakamapi ki.m pra"sa.msaapatre.su prayojanam aaste?


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


he priyatamaa.h, yadyapi vayam etaad.r"sa.m vaakya.m bhaa.saamahe tathaapi yuuya.m tata utk.r.s.taa.h paritraa.napathasya pathikaa"scaadhva iti vi"svasaama.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos