Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 vaaratraya.m potabha njanena kli.s.to.aham agaadhasalile dinameka.m raatrimekaa nca yaapitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 वारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ৱাৰত্ৰযং পোতভঞ্জনেন ক্লিষ্টোঽহম্ অগাধসলিলে দিনমেকং ৰাত্ৰিমেকাঞ্চ যাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ৱারত্রযং পোতভঞ্জনেন ক্লিষ্টোঽহম্ অগাধসলিলে দিনমেকং রাত্রিমেকাঞ্চ যাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဝါရတြယံ ပေါတဘဉ္ဇနေန က္လိၐ္ဋော'ဟမ် အဂါဓသလိလေ ဒိနမေကံ ရာတြိမေကာဉ္စ ယာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn|

Ver Capítulo Copiar




2 कुरिन्थियों 11:25
12 Referencias Cruzadas  

te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


kintu k.r.siivalaastasya taan daaseyaan dh.rtvaa ka ncana prah.rtavanta.h, ka ncana paa.saa.nairaahatavanta.h, ka ncana ca hatavanta.h|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


anyade"siiyaa yihuudiiyaaste.saam adhipataya"sca dauraatmya.m kutvaa tau prastarairaahantum udyataa.h|


tathaa raatrestasminneva da.n.de sa tau g.rhiitvaa tayo.h prahaaraa.naa.m k.sataani prak.saalitavaan tata.h sa svaya.m tasya sarvve parijanaa"sca majjitaa abhavan|


kintu paulastaan avadat romilokayoraavayo.h kamapi do.sam na ni"scitya sarvve.saa.m samak.sam aavaa.m ka"sayaa taa.dayitvaa kaaraayaa.m baddhavanta idaanii.m kimaavaa.m gupta.m vistrak.syanti? tanna bhavi.syati, svayamaagatyaavaa.m bahi.h k.rtvaa nayantu|


tata.h sahasrasenaapati.h paula.m durgaabhyantara netu.m samaadi"sat| etasya pratikuulaa.h santo lokaa.h kinnimittam etaavaduccai.hsvaram akurvvan, etad vettu.m ta.m ka"sayaa prah.rtya tasya pariik.saa.m karttumaadi"sat|


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


bahava"sca prastaraaghaatai rhataa.h karapatrai rvaa vidiir.naa yantrai rvaa kli.s.taa.h kha"ngadhaarai rvaa vyaapaaditaa.h| te me.saa.naa.m chaagaanaa.m vaa carmmaa.ni paridhaaya diinaa.h pii.ditaa du.hkhaarttaa"scaabhraamyan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos