Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তে কিং খ্ৰীষ্টস্য পৰিচাৰকাঃ? অহং তেভ্যোঽপি তস্য মহাপৰিচাৰকঃ; কিন্তু নিৰ্ব্বোধ ইৱ ভাষে, তেভ্যোঽপ্যহং বহুপৰিশ্ৰমে বহুপ্ৰহাৰে বহুৱাৰং কাৰাযাং বহুৱাৰং প্ৰাণনাশসংশযে চ পতিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তে কিং খ্রীষ্টস্য পরিচারকাঃ? অহং তেভ্যোঽপি তস্য মহাপরিচারকঃ; কিন্তু নির্ব্বোধ ইৱ ভাষে, তেভ্যোঽপ্যহং বহুপরিশ্রমে বহুপ্রহারে বহুৱারং কারাযাং বহুৱারং প্রাণনাশসংশযে চ পতিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေ ကိံ ခြီၐ္ဋသျ ပရိစာရကား? အဟံ တေဘျော'ပိ တသျ မဟာပရိစာရကး; ကိန္တု နိရ္ဗ္ဗောဓ ဣဝ ဘာၐေ, တေဘျော'ပျဟံ ဗဟုပရိၑြမေ ဗဟုပြဟာရေ ဗဟုဝါရံ ကာရာယာံ ဗဟုဝါရံ ပြာဏနာၑသံၑယေ စ ပတိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|

Ver Capítulo Copiar




2 कुरिन्थियों 11:23
43 Referencias Cruzadas  

aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


kintu mayaa bandhana.m kle"sa"sca bhoktavya iti pavitra aatmaa nagare nagare pramaa.na.m dadaati|


sosmaaka.m samiipametya paulasya ka.tibandhana.m g.rhiitvaa nijahastaapaadaan baddhvaa bhaa.sitavaan yasyeda.m ka.tibandhana.m ta.m yihuudiiyalokaa yiruu"saalamanagara ittha.m baddhvaa bhinnade"siiyaanaa.m kare.su samarpayi.syantiiti vaakya.m pavitra aatmaa kathayati|


tadaa tau bahudinaani tatra sthitau tata.h phii.s.tasta.m raajaana.m paulasya kathaa.m vij naapya kathayitum aarabhata paulanaamaanam eka.m bandi phiilik.so baddha.m sa.msthaapya gatavaan|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


asmaasu romaanagara.m gate.su "satasenaapati.h sarvvaan bandiin pradhaanasenaapate.h samiipe samaarpayat kintu paulaaya svarak.sakapadaatinaa saha p.rthag vastum anumati.m dattavaan|


ittha.m paula.h sampuur.na.m vatsaradvaya.m yaavad bhaa.takiiye vaasag.rhe vasan ye lokaastasya sannidhim aagacchanti taan sarvvaaneva parig.rhlan,


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


kintu likhitam aaste, yathaa, vaya.m tava nimitta.m smo m.rtyuvaktre.akhila.m dina.m| balirdeyo yathaa me.so vaya.m ga.nyaamahe tathaa|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


lokaa asmaan khrii.s.tasya paricaarakaan ii"svarasya niguu.thavaakyadhanasyaadhyak.saa.m"sca manyantaa.m|


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


preritaa vaya.m "se.saa hantavyaa"sceve"svare.na nidar"sitaa.h| yato vaya.m sarvvalokaanaam arthata.h svargiiyaduutaanaa.m maanavaanaa nca kautukaaspadaani jaataa.h|


yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|


kintu mukhyebhya.h preritebhyo.aha.m kenacit prakaare.na nyuuno naasmiiti budhye|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


bhramakasamaa vaya.m satyavaadino bhavaama.h, aparicitasamaa vaya.m suparicitaa bhavaama.h, m.rtakalpaa vaya.m jiivaama.h, da.n.dyamaanaa vaya.m na hanyaamahe,


ita.h para.m ko.api maa.m na kli"snaatu yasmaad aha.m svagaatre prabho ryii"sukhrii.s.tasya cihnaani dhaaraye|


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


aparam aha.m khrii.s.tasya k.rte baddho.asmiiti raajapuryyaam anyasthaane.su ca sarvve.saa.m nika.te suspa.s.tam abhavat,


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


idaanii.m yii"sukhrii.s.tasya bandidaasa"scaivambhuuto ya.h paula.h so.aha.m tvaa.m vinetu.m vara.m manye|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos