2 कुरिन्थियों 11:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script23 te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari23 ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script23 তে কিং খ্ৰীষ্টস্য পৰিচাৰকাঃ? অহং তেভ্যোঽপি তস্য মহাপৰিচাৰকঃ; কিন্তু নিৰ্ব্বোধ ইৱ ভাষে, তেভ্যোঽপ্যহং বহুপৰিশ্ৰমে বহুপ্ৰহাৰে বহুৱাৰং কাৰাযাং বহুৱাৰং প্ৰাণনাশসংশযে চ পতিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script23 তে কিং খ্রীষ্টস্য পরিচারকাঃ? অহং তেভ্যোঽপি তস্য মহাপরিচারকঃ; কিন্তু নির্ব্বোধ ইৱ ভাষে, তেভ্যোঽপ্যহং বহুপরিশ্রমে বহুপ্রহারে বহুৱারং কারাযাং বহুৱারং প্রাণনাশসংশযে চ পতিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script23 တေ ကိံ ခြီၐ္ဋသျ ပရိစာရကား? အဟံ တေဘျော'ပိ တသျ မဟာပရိစာရကး; ကိန္တု နိရ္ဗ္ဗောဓ ဣဝ ဘာၐေ, တေဘျော'ပျဟံ ဗဟုပရိၑြမေ ဗဟုပြဟာရေ ဗဟုဝါရံ ကာရာယာံ ဗဟုဝါရံ ပြာဏနာၑသံၑယေ စ ပတိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script23 tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn| Ver Capítulo |