2 कुरिन्थियों 11:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 te kim ibrilokaa.h? ahamapiibrii| te kim israayeliiyaa.h? ahamapiisraayeliiya.h| te kim ibraahiimo va.m"saa.h? ahamapiibraahiimo va.m"sa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari22 ते किम् इब्रिलोकाः? अहमपीब्री। ते किम् इस्रायेलीयाः? अहमपीस्रायेलीयः। ते किम् इब्राहीमो वंशाः? अहमपीब्राहीमो वंशः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 তে কিম্ ইব্ৰিলোকাঃ? অহমপীব্ৰী| তে কিম্ ইস্ৰাযেলীযাঃ? অহমপীস্ৰাযেলীযঃ| তে কিম্ ইব্ৰাহীমো ৱংশাঃ? অহমপীব্ৰাহীমো ৱংশঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 তে কিম্ ইব্রিলোকাঃ? অহমপীব্রী| তে কিম্ ইস্রাযেলীযাঃ? অহমপীস্রাযেলীযঃ| তে কিম্ ইব্রাহীমো ৱংশাঃ? অহমপীব্রাহীমো ৱংশঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 တေ ကိမ် ဣဗြိလောကား? အဟမပီဗြီ၊ တေ ကိမ် ဣသြာယေလီယား? အဟမပီသြာယေလီယး၊ တေ ကိမ် ဣဗြာဟီမော ဝံၑား? အဟမပီဗြာဟီမော ဝံၑး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script22 tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH| Ver Capítulo |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|