Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yuuya.m mamaaj naanataa.m k.sa.na.m yaavat so.dhum arhatha, ata.h saa yu.smaabhi.h sahyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যূযং মমাজ্ঞানতাং ক্ষণং যাৱৎ সোঢুম্ অৰ্হথ, অতঃ সা যুষ্মাভিঃ সহ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যূযং মমাজ্ঞানতাং ক্ষণং যাৱৎ সোঢুম্ অর্হথ, অতঃ সা যুষ্মাভিঃ সহ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယူယံ မမာဇ္ဉာနတာံ က္ၐဏံ ယာဝတ် သောဎုမ် အရှထ, အတး သာ ယုၐ္မာဘိး သဟျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|

Ver Capítulo Copiar




2 कुरिन्थियों 11:1
17 Referencias Cruzadas  

tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|


tata.h paule pratyuttara.m daatum udyate sati gaalliyaa yihuudiiyaan vyaaharat, yadi kasyacid anyaayasya vaati"sayadu.s.tataacara.nasya vicaaro.abhavi.syat tarhi yu.smaaka.m kathaa mayaa sahaniiyaabhavi.syat|


tata.h so.avaadiit bhavaan ye ye lokaa"sca mama kathaam adya "s.r.nvanti praaye.na iti nahi kintvetat "s.r"nkhalabandhana.m vinaa sarvvathaa te sarvve maad.r"saa bhavantvitii"svasya samiipe praarthaye.aham|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


idaaniimeva yuuya.m ki.m t.rptaa labdhadhanaa vaa? asmaasvavidyamaane.su yuuya.m ki.m raajatvapada.m praaptaa.h? yu.smaaka.m raajatva.m mayaabhila.sita.m yatastena yu.smaabhi.h saha vayamapi raajyaa.m"sino bhavi.syaama.h|


buddhimanto yuuya.m sukhena nirbbodhaanaam aacaara.m sahadhve|


daurbbalyaad yu.smaabhiravamaanitaa iva vaya.m bhaa.saamahe, kintvaparasya kasyacid yena pragalbhataa jaayate tena mamaapi pragalbhataa jaayata iti nirbbodheneva mayaa vaktavya.m|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


etenaatma"slaaghanenaaha.m nirbbodha ivaabhava.m kintu yuuya.m tasya kaara.na.m yato mama pra"sa.msaa yu.smaabhireva karttavyaasiit| yadyapyam aga.nyo bhaveya.m tathaapi mukhyatamebhya.h preritebhya.h kenaapi prakaare.na naaha.m nyuuno.asmi|


yadi vaya.m hataj naanaa bhavaamastarhi tad ii"svaraarthaka.m yadi ca saj naanaa bhavaamastarhi tad yu.smadarthaka.m|


sa caaj naanaa.m bhraantaanaa nca lokaanaa.m du.hkhena du.hkhii bhavitu.m "saknoti, yato heto.h sa svayamapi daurbbalyave.s.tito bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos