Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 10:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদ্ দৃষ্টিগোচৰং তদ্ যুষ্মাভি ৰ্দৃশ্যতাং| অহং খ্ৰীষ্টস্য লোক ইতি স্ৱমনসি যেন ৱিজ্ঞাযতে স যথা খ্ৰীষ্টস্য ভৱতি ৱযম্ অপি তথা খ্ৰীষ্টস্য ভৱাম ইতি পুনৰ্ৱিৱিচ্য তেন বুধ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদ্ দৃষ্টিগোচরং তদ্ যুষ্মাভি র্দৃশ্যতাং| অহং খ্রীষ্টস্য লোক ইতি স্ৱমনসি যেন ৱিজ্ঞাযতে স যথা খ্রীষ্টস্য ভৱতি ৱযম্ অপি তথা খ্রীষ্টস্য ভৱাম ইতি পুনর্ৱিৱিচ্য তেন বুধ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒ် ဒၖၐ္ဋိဂေါစရံ တဒ် ယုၐ္မာဘိ ရ္ဒၖၑျတာံ၊ အဟံ ခြီၐ္ဋသျ လောက ဣတိ သွမနသိ ယေန ဝိဇ္ဉာယတေ သ ယထာ ခြီၐ္ဋသျ ဘဝတိ ဝယမ် အပိ တထာ ခြီၐ္ဋသျ ဘဝါမ ဣတိ ပုနရွိဝိစျ တေန ဗုဓျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|

Ver Capítulo Copiar




2 कुरिन्थियों 10:7
21 Referencias Cruzadas  

kevala.m lokadar"sanaaya sarvvakarmmaa.ni kurvvanti; phalata.h pa.t.tabandhaan prasaaryya dhaarayanti, svavastre.su ca diirghagranthiin dhaarayanti;


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


sapak.sapaata.m vicaaramak.rtvaa nyaayya.m vicaara.m kuruta|


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


kintvekaikena janena nije nije paryyaaya utthaatavya.m prathamata.h prathamajaataphalasvaruupena khrii.s.tena, dvitiiyatastasyaagamanasamaye khrii.s.tasya lokai.h|


yuuya nca khrii.s.tasya, khrii.s.ta"sce"svarasya|


aha.m kim eka.h prerito naasmi? kimaha.m svatantro naasmi? asmaaka.m prabhu ryii"su.h khrii.s.ta.h ki.m mayaa naadar"si? yuuyamapi ki.m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


apare bahava.h "saariirika"slaaghaa.m kurvvate tasmaad ahamapi "slaaghi.sye|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


etenaatma"slaaghanenaaha.m nirbbodha ivaabhava.m kintu yuuya.m tasya kaara.na.m yato mama pra"sa.msaa yu.smaabhireva karttavyaasiit| yadyapyam aga.nyo bhaveya.m tathaapi mukhyatamebhya.h preritebhya.h kenaapi prakaare.na naaha.m nyuuno.asmi|


khrii.s.to mayaa kathaa.m kathayatyetasya pramaa.na.m yuuya.m m.rgayadhve, sa tu yu.smaan prati durbbalo nahi kintu sabala eva|


anena vaya.m yu.smaaka.m sannidhau puna.h svaan pra"sa.msaama iti nahi kintu ye mano vinaa mukhai.h "slaaghante tebhya.h pratyuttaradaanaaya yuuya.m yathaasmaabhi.h "slaaghitu.m "saknutha taad.r"sam upaaya.m yu.smabhya.m vitaraama.h|


ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|


vayam ii"svaraat jaataa.h, ii"svara.m yo jaanaati so.asmadvaakyaani g.rhlaati ya"sce"svaraat jaato nahi so.asmadvaakyaani na g.rhlaati; anena vaya.m satyaatmaana.m bhraamakaatmaana nca paricinuma.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos