2 कुरिन्थियों 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 ii"svarasya mahimaa yad asmaabhi.h prakaa"seta tadartham ii"svare.na yad yat pratij naata.m tatsarvva.m khrii.s.tena sviik.rta.m satyiibhuuta nca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 ईश्वरस्य महिमा यद् अस्माभिः प्रकाशेत तदर्थम् ईश्वरेण यद् यत् प्रतिज्ञातं तत्सर्व्वं ख्रीष्टेन स्वीकृतं सत्यीभूतञ्च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 ঈশ্ৱৰস্য মহিমা যদ্ অস্মাভিঃ প্ৰকাশেত তদৰ্থম্ ঈশ্ৱৰেণ যদ্ যৎ প্ৰতিজ্ঞাতং তৎসৰ্ৱ্ৱং খ্ৰীষ্টেন স্ৱীকৃতং সত্যীভূতঞ্চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 ঈশ্ৱরস্য মহিমা যদ্ অস্মাভিঃ প্রকাশেত তদর্থম্ ঈশ্ৱরেণ যদ্ যৎ প্রতিজ্ঞাতং তৎসর্ৱ্ৱং খ্রীষ্টেন স্ৱীকৃতং সত্যীভূতঞ্চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ဤၑွရသျ မဟိမာ ယဒ် အသ္မာဘိး ပြကာၑေတ တဒရ္ထမ် ဤၑွရေဏ ယဒ် ယတ် ပြတိဇ္ဉာတံ တတ္သရွွံ ခြီၐ္ဋေန သွီကၖတံ သတျီဘူတဉ္စ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca| Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|