1 तीमुथियुस 6:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তাদৃশাদ্ ভাৱাদ্ ঈৰ্ষ্যাৱিৰোধাপৱাদদুষ্টাসূযা ভ্ৰষ্টমনসাং সত্যজ্ঞানহীনানাম্ ঈশ্ৱৰভক্তিং লাভোপাযম্ ইৱ মন্যমানানাং লোকানাং ৱিৱাদাশ্চ জাযন্তে তাদৃশেভ্যো লোকেভ্যস্ত্ৱং পৃথক্ তিষ্ঠ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তাদৃশাদ্ ভাৱাদ্ ঈর্ষ্যাৱিরোধাপৱাদদুষ্টাসূযা ভ্রষ্টমনসাং সত্যজ্ঞানহীনানাম্ ঈশ্ৱরভক্তিং লাভোপাযম্ ইৱ মন্যমানানাং লোকানাং ৱিৱাদাশ্চ জাযন্তে তাদৃশেভ্যো লোকেভ্যস্ত্ৱং পৃথক্ তিষ্ঠ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တာဒၖၑာဒ် ဘာဝါဒ် ဤရ္ၐျာဝိရောဓာပဝါဒဒုၐ္ဋာသူယာ ဘြၐ္ဋမနသာံ သတျဇ္ဉာနဟီနာနာမ် ဤၑွရဘက္တိံ လာဘောပါယမ် ဣဝ မနျမာနာနာံ လောကာနာံ ဝိဝါဒါၑ္စ ဇာယန္တေ တာဒၖၑေဘျော လောကေဘျသ္တွံ ပၖထက် တိၐ္ဌ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha| Ver Capítulo |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|