1 तीमुथियुस 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 হে ঈশ্ৱৰস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধৰ্ম্ম ঈশ্ৱৰভক্তি ৰ্ৱিশ্ৱাসঃ প্ৰেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচৰ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 হে ঈশ্ৱরস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধর্ম্ম ঈশ্ৱরভক্তি র্ৱিশ্ৱাসঃ প্রেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচর| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ဟေ ဤၑွရသျ လောက တွမ် ဧတေဘျး ပလာယျ ဓရ္မ္မ ဤၑွရဘက္တိ ရွိၑွာသး ပြေမ သဟိၐ္ဏုတာ က္ၐာန္တိၑ္စဲတာနျာစရ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara| Ver Capítulo |