1 तीमुथियुस 6:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যতোঽৰ্থস্পৃহা সৰ্ৱ্ৱেষাং দুৰিতানাং মূলং ভৱতি তামৱলম্ব্য কেচিদ্ ৱিশ্ৱাসাদ্ অভ্ৰংশন্ত নানাক্লেশৈশ্চ স্ৱান্ অৱিধ্যন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যতোঽর্থস্পৃহা সর্ৱ্ৱেষাং দুরিতানাং মূলং ভৱতি তামৱলম্ব্য কেচিদ্ ৱিশ্ৱাসাদ্ অভ্রংশন্ত নানাক্লেশৈশ্চ স্ৱান্ অৱিধ্যন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယတော'ရ္ထသ္ပၖဟာ သရွွေၐာံ ဒုရိတာနာံ မူလံ ဘဝတိ တာမဝလမ္ဗျ ကေစိဒ် ဝိၑွာသာဒ် အဘြံၑန္တ နာနာက္လေၑဲၑ္စ သွာန် အဝိဓျန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan| Ver Capítulo |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|