Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 6:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yaavanto lokaa yugadhaari.no daasaa.h santi te svasvasvaamina.m puur.nasamaadarayogya.m manyantaa.m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যাৱন্তো লোকা যুগধাৰিণো দাসাঃ সন্তি তে স্ৱস্ৱস্ৱামিনং পূৰ্ণসমাদৰযোগ্যং মন্যন্তাং নো চেদ্ ঈশ্ৱৰস্য নাম্ন উপদেশস্য চ নিন্দা সম্ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যাৱন্তো লোকা যুগধারিণো দাসাঃ সন্তি তে স্ৱস্ৱস্ৱামিনং পূর্ণসমাদরযোগ্যং মন্যন্তাং নো চেদ্ ঈশ্ৱরস্য নাম্ন উপদেশস্য চ নিন্দা সম্ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယာဝန္တော လောကာ ယုဂဓာရိဏော ဒါသား သန္တိ တေ သွသွသွာမိနံ ပူရ္ဏသမာဒရယောဂျံ မနျန္တာံ နော စေဒ် ဤၑွရသျ နာမ္န ဥပဒေၑသျ စ နိန္ဒာ သမ္ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yAvantO lOkA yugadhAriNO dAsAH santi tE svasvasvAminaM pUrNasamAdarayOgyaM manyantAM nO cEd Izvarasya nAmna upadEzasya ca nindA sambhaviSyati|

Ver Capítulo Copiar




1 तीमुथियुस 6:1
35 Referencias Cruzadas  

yato mama yugam anaayaasa.m mama bhaara"sca laghu.h|


tarhi yuuya.m ki.m dra.s.tu.m bahiragamata, kimeka.m bhavi.syadvaadina.m? tadeva satya.m| yu.smaanaha.m vadaami, sa bhavi.syadvaadinopi mahaan;


ita.h para.m yii"su.h "si.syaan uvaaca, vighnairava"syam aagantavya.m kintu vighnaa yena gha.ti.syante tasya durgati rbhavi.syati|


tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|


ityupadi"sya duute prasthite sati kar.niiliya.h svag.rhasthaanaa.m daasaanaa.m dvau janau nitya.m svasa"nginaa.m sainyaanaam ekaa.m bhaktasenaa ncaahuuya


ataevaasmaaka.m puurvvapuru.saa vaya nca svaya.m yadyugasya bhaara.m so.dhu.m na "saktaa.h samprati ta.m "si.syaga.nasya skandhe.su nyasitu.m kuta ii"svarasya pariik.saa.m kari.syatha?


"saastre yathaa likhati "bhinnade"sinaa.m samiipe yu.smaaka.m do.saad ii"svarasya naamno nindaa bhavati|"


yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


ato mameccheya.m yuvatyo vidhavaa vivaaha.m kurvvataam apatyavatyo bhavantu g.rhakarmma kurvvataa ncettha.m vipak.saaya kimapi nindaadvaara.m na dadatu|


viniiti.m "sucitva.m g.rhi.niitva.m saujanya.m svaaminighna ncaadi"seyustathaa tvayaa kathyataa.m|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos