1 तीमुथियुस 5:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 vidhavaavarge yasyaa ga.nanaa bhavati tayaa .sa.s.tivatsarebhyo nyuunavayaskayaa na bhavitavya.m; apara.m puurvvam ekasvaamikaa bhuutvaa Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ৱিধৱাৱৰ্গে যস্যা গণনা ভৱতি তযা ষষ্টিৱৎসৰেভ্যো ন্যূনৱযস্কযা ন ভৱিতৱ্যং; অপৰং পূৰ্ৱ্ৱম্ একস্ৱামিকা ভূৎৱা Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ৱিধৱাৱর্গে যস্যা গণনা ভৱতি তযা ষষ্টিৱৎসরেভ্যো ন্যূনৱযস্কযা ন ভৱিতৱ্যং; অপরং পূর্ৱ্ৱম্ একস্ৱামিকা ভূৎৱা Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဝိဓဝါဝရ္ဂေ ယသျာ ဂဏနာ ဘဝတိ တယာ ၐၐ္ဋိဝတ္သရေဘျော နျူနဝယသ္ကယာ န ဘဝိတဝျံ; အပရံ ပူရွွမ် ဧကသွာမိကာ ဘူတွာ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA Ver Capítulo |