1 तीमुथियुस 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 অপৰং যা নাৰী সত্যৱিধৱা নাথহীনা চাস্তি সা ঈশ্ৱৰস্যাশ্ৰযে তিষ্ঠন্তী দিৱানিশং নিৱেদনপ্ৰাৰ্থনাভ্যাং কালং যাপযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 অপরং যা নারী সত্যৱিধৱা নাথহীনা চাস্তি সা ঈশ্ৱরস্যাশ্রযে তিষ্ঠন্তী দিৱানিশং নিৱেদনপ্রার্থনাভ্যাং কালং যাপযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 အပရံ ယာ နာရီ သတျဝိဓဝါ နာထဟီနာ စာသ္တိ သာ ဤၑွရသျာၑြယေ တိၐ္ဌန္တီ ဒိဝါနိၑံ နိဝေဒနပြာရ္ထနာဘျာံ ကာလံ ယာပယတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati| Ver Capítulo |