1 तीमुथियुस 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 kasyaa"scid vidhavaayaa yadi putraa.h pautraa vaa vidyante tarhi te prathamata.h sviiyaparijanaan sevitu.m pitro.h pratyupakarttu nca "sik.santaa.m yatastadeve"svarasya saak.saad uttama.m graahya nca karmma| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 কস্যাশ্চিদ্ ৱিধৱাযা যদি পুত্ৰাঃ পৌত্ৰা ৱা ৱিদ্যন্তে তৰ্হি তে প্ৰথমতঃ স্ৱীযপৰিজনান্ সেৱিতুং পিত্ৰোঃ প্ৰত্যুপকৰ্ত্তুঞ্চ শিক্ষন্তাং যতস্তদেৱেশ্ৱৰস্য সাক্ষাদ্ উত্তমং গ্ৰাহ্যঞ্চ কৰ্ম্ম| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 কস্যাশ্চিদ্ ৱিধৱাযা যদি পুত্রাঃ পৌত্রা ৱা ৱিদ্যন্তে তর্হি তে প্রথমতঃ স্ৱীযপরিজনান্ সেৱিতুং পিত্রোঃ প্রত্যুপকর্ত্তুঞ্চ শিক্ষন্তাং যতস্তদেৱেশ্ৱরস্য সাক্ষাদ্ উত্তমং গ্রাহ্যঞ্চ কর্ম্ম| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ကသျာၑ္စိဒ် ဝိဓဝါယာ ယဒိ ပုတြား ပေါ်တြာ ဝါ ဝိဒျန္တေ တရှိ တေ ပြထမတး သွီယပရိဇနာန် သေဝိတုံ ပိတြေား ပြတျုပကရ္တ္တုဉ္စ ၑိက္ၐန္တာံ ယတသ္တဒေဝေၑွရသျ သာက္ၐာဒ် ဥတ္တမံ ဂြာဟျဉ္စ ကရ္မ္မ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma| Ver Capítulo |