Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কস্যাপি মূৰ্দ্ধি হস্তাপৰ্ণং ৎৱৰযা মাকাৰ্ষীঃ| পৰপাপানাঞ্চাংশী মা ভৱ| স্ৱং শুচিং ৰক্ষ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কস্যাপি মূর্দ্ধি হস্তাপর্ণং ৎৱরযা মাকার্ষীঃ| পরপাপানাঞ্চাংশী মা ভৱ| স্ৱং শুচিং রক্ষ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကသျာပိ မူရ္ဒ္ဓိ ဟသ္တာပရ္ဏံ တွရယာ မာကာရ္ၐီး၊ ပရပါပါနာဉ္စာံၑီ မာ ဘဝ၊ သွံ ၑုစိံ ရက္ၐ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|

Ver Capítulo Copiar




1 तीमुथियुस 5:22
18 Referencias Cruzadas  

tatastairupavaasapraarthanayo.h k.rtayo.h satoste tayo rgaatrayo rhastaarpa.na.m k.rtvaa tau vyas.rjan|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


yu.smabhyam aham ii"svarasya sarvvaan aade"saan prakaa"sayitu.m na nyavartte|


preritaanaa.m samak.sam aanayan, tataste praarthanaa.m k.rtvaa te.saa.m "sira.hsu hastaan aarpayan|


yuuya.m timirasya viphalakarmma.naam a.m"sino na bhuutvaa te.saa.m do.sitva.m prakaa"sayata|


agre te.saa.m pariik.saa kriyataa.m tata.h param aninditaa bhuutvaa te paricaryyaa.m kurvvantu|


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


apara.m sa garvvito bhuutvaa yat "sayataana iva da.n.dayogyo na bhavet tadartha.m tena nava"si.sye.na na bhavitavya.m|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


yatastava ma"ngala.m bhuuyaaditi vaaca.m ya.h ka"scit tasmai kathayati sa tasya du.skarmma.naam a.m"sii bhavati|


tata.h para.m svargaat mayaapara e.sa rava.h "sruta.h, he mama prajaa.h, yuuya.m yat tasyaa.h paapaanaam a.m"sino na bhavata tasyaa da.n.dai"sca da.n.dayuktaa na bhavata tadartha.m tato nirgacchata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos