Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 aham ii"svarasya prabho ryii"sukhrii.s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva.m kasyaapyanurodhena kimapi na kurvvana vinaapak.sapaatam etaana vidhiin paalaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 अहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য মনোনীতদিৱ্যদূতানাঞ্চ গোচৰে ৎৱাম্ ইদম্ আজ্ঞাপযামি ৎৱং কস্যাপ্যনুৰোধেন কিমপি ন কুৰ্ৱ্ৱন ৱিনাপক্ষপাতম্ এতান ৱিধীন্ পালয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহম্ ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য মনোনীতদিৱ্যদূতানাঞ্চ গোচরে ৎৱাম্ ইদম্ আজ্ঞাপযামি ৎৱং কস্যাপ্যনুরোধেন কিমপি ন কুর্ৱ্ৱন ৱিনাপক্ষপাতম্ এতান ৱিধীন্ পালয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ မနောနီတဒိဝျဒူတာနာဉ္စ ဂေါစရေ တွာမ် ဣဒမ် အာဇ္ဉာပယာမိ တွံ ကသျာပျနုရောဓေန ကိမပိ န ကုရွွန ဝိနာပက္ၐပါတမ် ဧတာန ဝိဓီန် ပါလယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|

Ver Capítulo Copiar




1 तीमुथियुस 5:21
25 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


tadaa te ta.m papracchu.h, he upade"saka bhavaan yathaartha.m kathayan upadi"sati, kamapyanapek.sya satyatvenai"svara.m maargamupadi"sati, vayametajjaaniima.h|


puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


patramida.m sarvve.saa.m pavitraa.naa.m bhraat.r.naa.m "srutigocare yu.smaabhi.h pa.thyataamiti prabho rnaamnaa yu.smaan "sapayaami|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


tvametaani smaarayan te yathaa ni.sphala.m "srot.r.naa.m bhra.m"sajanaka.m vaagyuddha.m na kuryyastathaa prabho.h samak.sa.m d.r.dha.m viniiyaadi"sa|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos