Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যে প্ৰাঞ্চঃ সমিতিং সম্যগ্ অধিতিষ্ঠন্তি ৱিশেষত ঈশ্ৱৰৱাক্যেনোপদেশেন চ যে যত্নং ৱিদধতে তে দ্ৱিগুণস্যাদৰস্য যোগ্যা মান্যন্তাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যে প্রাঞ্চঃ সমিতিং সম্যগ্ অধিতিষ্ঠন্তি ৱিশেষত ঈশ্ৱরৱাক্যেনোপদেশেন চ যে যত্নং ৱিদধতে তে দ্ৱিগুণস্যাদরস্য যোগ্যা মান্যন্তাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယေ ပြာဉ္စး သမိတိံ သမျဂ် အဓိတိၐ္ဌန္တိ ဝိၑေၐတ ဤၑွရဝါကျေနောပဒေၑေန စ ယေ ယတ္နံ ဝိဒဓတေ တေ ဒွိဂုဏသျာဒရသျ ယောဂျာ မာနျန္တာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|

Ver Capítulo Copiar




1 तीमुथियुस 5:17
41 Referencias Cruzadas  

pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata.h karmmakaarii jano bh.rtim arhati; g.rhaad g.rha.m maa yaasyatha|


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


yatra yuuya.m na paryya"sraamyata taad.r"sa.m "sasya.m chettu.m yu.smaan prairayam anye janaa.hparyya"sraamyan yuuya.m te.saa.m "sragasya phalam alabhadhvam|


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


tasmaatte.asmaakam atiiva satkaara.m k.rtavanta.h, vi"se.sata.h prasthaanasamaye prayojaniiyaani naanadravyaa.ni dattavanta.h|


tathaa ya upade.s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati.h sa yatnenaadhipatitva.m karotu ya"sca dayaalu.h sa h.r.s.tamanasaa dayataam|


e.saa te.saa.m sadicchaa yataste te.saam .r.nina.h santi yato heto rbhinnajaatiiyaa ye.saa.m paramaarthasyaa.m"sino jaataa aihikavi.saye te.saamupakaarastai.h karttavya.h|


apara.m prabho.h sevaayaa.m pari"sramakaari.nyau truphenaatrupho.se mama namaskaara.m vadata, tathaa prabho.h sevaayaam atyanta.m pari"sramakaari.nii yaa priyaa par.sistaa.m namaskaara.m j naapayadhva.m|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


ato yuuyamapi taad.r"salokaanaam asmatsahaayaanaa.m "sramakaari.naa nca sarvve.saa.m va"syaa bhavata|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


yo jano dharmmopade"sa.m labhate sa upade.s.taara.m sviiyasarvvasampatte rbhaagina.m karotu|


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


ato yuuya.m prabho.h k.rte sampuur.nenaanandena ta.m g.rhliita taad.r"saan lokaa.m"scaadara.niiyaan manyadhva.m|


he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa.m yataste kliiminaadibhi.h sahakaaribhi.h saarddha.m susa.mvaadapracaara.naaya mama saahaayyaartha.m pari"sramam akurvvataa.m te.saa.m sarvve.saa.m naamaani ca jiivanapustake likhitaani vidyante|


yata aatmaparivaaraan "saasitu.m yo na "saknoti tene"svarasya samitestattvaavadhaara.na.m katha.m kaari.syate?


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


dvau triin vaa saak.si.no vinaa kasyaacit praaciinasya viruddham abhiyogastvayaa na g.rhyataa.m|


apara.m satyavidhavaa.h sammanyasva|


apara.m ya.h k.r.siivala.h karmma karoti tena prathamena phalabhaaginaa bhavitavya.m|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos