Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এতানি ৱাক্যানি যদি ৎৱং ভ্ৰাতৃন্ জ্ঞাপযেস্তৰ্হি যীশুখ্ৰীষ্টস্যোত্তম্ঃ পৰিচাৰকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈৰাপ্যাযিষ্যসে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এতানি ৱাক্যানি যদি ৎৱং ভ্রাতৃন্ জ্ঞাপযেস্তর্হি যীশুখ্রীষ্টস্যোত্তম্ঃ পরিচারকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈরাপ্যাযিষ্যসে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧတာနိ ဝါကျာနိ ယဒိ တွံ ဘြာတၖန် ဇ္ဉာပယေသ္တရှိ ယီၑုခြီၐ္ဋသျောတ္တမ္း ပရိစာရကော ဘဝိၐျသိ ယော ဝိၑွာသော ဟိတောပဒေၑၑ္စ တွယာ ဂၖဟီတသ္တဒီယဝါကျဲရာပျာယိၐျသေ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|

Ver Capítulo Copiar




1 तीमुथियुस 4:6
39 Referencias Cruzadas  

tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


ataeva he mahaamahimathiyaphil tva.m yaa yaa.h kathaa a"sik.syathaastaasaa.m d.r.dhapramaa.naani yathaa praapno.si


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


tathaapyaha.m yat pragalbhataro bhavan yu.smaan prabodhayaami tasyaika.m kaara.namida.m|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


apara.m mama yaavasthaasti yacca mayaa kriyate tat sarvva.m yad yu.smaabhi rj naayate tadartha.m prabhunaa priyabhraataa vi"svaasya.h paricaaraka"sca tukhiko yu.smaan tat j naapayi.syati|


ya.h satyaruupe.na yu.smaaka.m hita.m cintayati taad.r"sa ekabhaavastasmaadanya.h ko.api mama sannidhau naasti|


kintu tasya pariik.sitatva.m yu.smaabhi rj naayate yata.h putro yaad.rk pitu.h sahakaarii bhavati tathaiva susa.mvaadasya paricaryyaayaa.m sa mama sahakaarii jaata.h|


kintu vaya.m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


mama yaa da"saakti taa.m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya.h paricaaraka.h sahadaasa"sca yu.smaan j naapayi.syati|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


ve"syaagaamii pu.mmaithunii manu.syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve.saamete.saa.m viruddhaa,


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


ya.h ka"scid itara"sik.saa.m karoti, asmaaka.m prabho ryii"sukhrii.s.tasya hitavaakyaanii"svarabhakte ryogyaa.m "sik.saa nca na sviikaroti


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


mamopade"sa.h "si.s.tataabhipraayo vi"svaaso rdharyya.m prema sahi.s.nutopadrava.h kle"saa


yata etaad.r"sa.h samaya aayaati yasmin lokaa yathaartham upade"sam asahyamaanaa.h kar.naka.n.duuyanavi"si.s.taa bhuutvaa nijaabhilaa.saat "sik.sakaan sa.mgrahii.syanti


yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa.m


yu.smaabhi.h paritraa.naaya v.rddhipraaptyartha.m navajaata"si"subhiriva prak.rta.m vaagdugdha.m pipaasyataa.m|


ya.h ka"scid vipathagaamii bhuutvaa khrii.s.tasya "sik.saayaa.m na ti.s.thati sa ii"svara.m na dhaarayati khrii.s.tasya "sij naayaa.m yasti.s.thati sa pitara.m putra nca dhaarayati|


tasmaad yuuya.m puraa yad avagataastat puna ryu.smaan smaarayitum icchaami, phalata.h prabhurekak.rtva.h svaprajaa misarade"saad udadhaara yat tata.h param avi"svaasino vyanaa"sayat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos