1 तीमुथियुस 4:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 অল্পৱযষ্কৎৱাৎ কেনাপ্যৱজ্ঞেযো ন ভৱ কিন্ত্ৱালাপেনাচৰণেন প্ৰেম্না সদাত্মৎৱেন ৱিশ্ৱাসেন শুচিৎৱেন চ ৱিশ্ৱাসিনাম্ আদৰ্শো ভৱ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 অল্পৱযষ্কৎৱাৎ কেনাপ্যৱজ্ঞেযো ন ভৱ কিন্ত্ৱালাপেনাচরণেন প্রেম্না সদাত্মৎৱেন ৱিশ্ৱাসেন শুচিৎৱেন চ ৱিশ্ৱাসিনাম্ আদর্শো ভৱ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 အလ္ပဝယၐ္ကတွာတ် ကေနာပျဝဇ္ဉေယော န ဘဝ ကိန္တွာလာပေနာစရဏေန ပြေမ္နာ သဒါတ္မတွေန ဝိၑွာသေန ၑုစိတွေန စ ဝိၑွာသိနာမ် အာဒရ္ၑော ဘဝ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava| Ver Capítulo |