Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yadi ka"scid adhyak.sapadam aakaa"nk.sate tarhi sa uttama.m karmma lipsata iti satya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যদি কশ্চিদ্ অধ্যক্ষপদম্ আকাঙ্ক্ষতে তৰ্হি স উত্তমং কৰ্ম্ম লিপ্সত ইতি সত্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যদি কশ্চিদ্ অধ্যক্ষপদম্ আকাঙ্ক্ষতে তর্হি স উত্তমং কর্ম্ম লিপ্সত ইতি সত্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယဒိ ကၑ္စိဒ် အဓျက္ၐပဒမ် အာကာင်္က္ၐတေ တရှိ သ ဥတ္တမံ ကရ္မ္မ လိပ္သတ ဣတိ သတျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaM karmma lipsata iti satyaM|

Ver Capítulo Copiar




1 तीमुथियुस 3:1
19 Referencias Cruzadas  

tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|


anyacca, niketana.m tadiiyantu "sunyameva bhavi.syati| tasya duu.sye nivaasaartha.m kopi sthaasyati naiva hi| anya eva janastasya pada.m sa.mpraapsyati dhruva.m| ittha.m giitapustake likhitamaaste|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


ato he anyade"sino yu.smaan sambodhya kathayaami nijaanaa.m j naatibandhuunaa.m mana.hsuudyoga.m janayan te.saa.m madhye kiyataa.m lokaanaa.m yathaa paritraa.na.m saadhayaami


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


vaakyametad vi"svasaniiya.m sarvvai rgraha.niiya nca vaya nca tadarthameva "sraamyaamo nindaa.m bhu.mjmahe ca|


aparam e.saa bhaaratii satyaa yadi vaya.m tena saarddha.m mriyaamahe tarhi tena saarddha.m jiivivyaama.h, yadi ca kle"sa.m sahaamahe tarhi tena saarddha.m raajatvamapi kari.syaamahe|


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


yata.h puurvva.m yuuya.m bhrama.nakaarime.saa ivaadhva.m kintvadhunaa yu.smaakam aatmanaa.m paalakasyaadhyak.sasya ca samiipa.m pratyaavarttitaa.h|


kintu yu.smaaka.m ko.api hantaa vaa cairo vaa du.skarmmak.rd vaa paraadhikaaracarccaka iva da.n.da.m na bhu"nktaa.m|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos