Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 ato mamaabhimatamida.m puru.sai.h krodhasandehau vinaa pavitrakaraan uttolya sarvvasmin sthaane praarthanaa kriyataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অতো মমাভিমতমিদং পুৰুষৈঃ ক্ৰোধসন্দেহৌ ৱিনা পৱিত্ৰকৰান্ উত্তোল্য সৰ্ৱ্ৱস্মিন্ স্থানে প্ৰাৰ্থনা ক্ৰিযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অতো মমাভিমতমিদং পুরুষৈঃ ক্রোধসন্দেহৌ ৱিনা পৱিত্রকরান্ উত্তোল্য সর্ৱ্ৱস্মিন্ স্থানে প্রার্থনা ক্রিযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အတော မမာဘိမတမိဒံ ပုရုၐဲး ကြောဓသန္ဒေဟော် ဝိနာ ပဝိတြကရာန် ဥတ္တောလျ သရွွသ္မိန် သ္ထာနေ ပြာရ္ထနာ ကြိယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|

Ver Capítulo Copiar




1 तीमुथियुस 2:8
48 Referencias Cruzadas  

tato yii"sustaanuvaaca, yu.smaanaha.m satya.m vadaami, yadi yuuyamasandigdhaa.h pratiitha, tarhi yuuyamapi kevalo.dumvarapaadapa.m pratiittha.m karttu.m "sak.syatha, tanna, tva.m calitvaa saagare pateti vaakya.m yu.smaabhirasmina "saile proktepi tadaiva tad gha.ti.syate|


kintvaha.m yu.smaan vadaami, yuuya.m ripuvvapi prema kuruta, ye ca yu.smaan "sapante, taana, aa"si.sa.m vadata, ye ca yu.smaan .rृtiiyante, te.saa.m ma"ngala.m kuruta, ye ca yu.smaan nindanti, taa.dayanti ca, te.saa.m k.rte praarthayadhva.m|


vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


tadaa yii"surakathayat, he pitaretaan k.samasva yata ete yat karmma kurvvanti tan na vidu.h; pa"scaatte gu.tikaapaata.m k.rtvaa tasya vastraa.ni vibhajya jag.rhu.h|


atha sa taan baithaniiyaaparyyanta.m niitvaa hastaavuttolya aa"si.sa vaktumaarebhe


yii"suravocat he yo.sit mama vaakye vi"svasihi yadaa yuuya.m kevala"saile.asmin vaa yiruu"saalam nagare piturbhajana.m na kari.syadhve kaala etaad.r"sa aayaati|


sa saparivaaro bhakta ii"svaraparaaya.na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|


he kar.niiliya tvadiiyaa praarthanaa ii"svarasya kar.nagocariibhuutaa tava daanaadi ca saak.sisvaruupa.m bhuutvaa tasya d.r.s.tigocaramabhavat|


kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


tasmaat sa jaanunii paatayitvaa proccai.h "sabda.m k.rtvaa, he prabhe paapametad ete.su maa sthaapaya, ityuktvaa mahaanidraa.m praapnot|


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo.anyena caanyo vara itthamekaikena svakiiyavaro labdha.h|


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


he bhraatara.h, maa.m prati yad yad gha.tita.m tena susa.mvaadapracaarasya baadhaa nahi kintu v.rddhireva jaataa tad yu.smaan j naapayitu.m kaamaye.aha.m|


yato yu.smatta.h pratinaaditayaa prabho rvaa.nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu.smaaka.m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka.m ni.sprayojana.m|


ato mameccheya.m yuvatyo vidhavaa vivaaha.m kurvvataam apatyavatyo bhavantu g.rhakarmma kurvvataa ncettha.m vipak.saaya kimapi nindaadvaara.m na dadatu|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


ii"svarasya samiipavarttino bhavata tena sa yu.smaaka.m samiipavarttii bhavi.syati| he paapina.h, yuuya.m svakaraan pari.skurudhva.m| he dvimanolokaa.h, yuuya.m svaanta.hkara.naani "suciini kurudhva.m|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos