1 तीमुथियुस 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 তদ্ঘোষযিতা দূতো ৱিশ্ৱাসে সত্যধৰ্ম্মে চ ভিন্নজাতীযানাম্ উপদেশকশ্চাহং ন্যযূজ্যে, এতদহং খ্ৰীষ্টস্য নাম্না যথাতথ্যং ৱদামি নানৃতং কথযামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 তদ্ঘোষযিতা দূতো ৱিশ্ৱাসে সত্যধর্ম্মে চ ভিন্নজাতীযানাম্ উপদেশকশ্চাহং ন্যযূজ্যে, এতদহং খ্রীষ্টস্য নাম্না যথাতথ্যং ৱদামি নানৃতং কথযামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 တဒ္ဃေါၐယိတာ ဒူတော ဝိၑွာသေ သတျဓရ္မ္မေ စ ဘိန္နဇာတီယာနာမ် ဥပဒေၑကၑ္စာဟံ နျယူဇျေ, ဧတဒဟံ ခြီၐ္ဋသျ နာမ္နာ ယထာတထျံ ဝဒါမိ နာနၖတံ ကထယာမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi| Ver Capítulo |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|