Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yato.asmaaka.m taarakasye"svarasya saak.saat tadevottama.m graahya nca bhavati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽস্মাকং তাৰকস্যেশ্ৱৰস্য সাক্ষাৎ তদেৱোত্তমং গ্ৰাহ্যঞ্চ ভৱতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽস্মাকং তারকস্যেশ্ৱরস্য সাক্ষাৎ তদেৱোত্তমং গ্রাহ্যঞ্চ ভৱতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,

Ver Capítulo Copiar




1 तीमुथियुस 2:3
16 Referencias Cruzadas  

mamaatmaa taarake"se ca samullaasa.m pragacchati|


etai ryo jana.h khrii.s.ta.m sevate, sa eve"svarasya tu.s.tikaro manu.syai"sca sukhyaata.h|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


asmaaka.m traa.nakartturii"svarasyaasmaaka.m pratyaa"saabhuume.h prabho ryii"sukhrii.s.tasya caaj naanusaarato yii"sukhrii.s.tasya prerita.h paula.h svakiiya.m satya.m dharmmaputra.m tiimathiya.m prati patra.m likhati|


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


kasyaa"scid vidhavaayaa yadi putraa.h pautraa vaa vidyante tarhi te prathamata.h sviiyaparijanaan sevitu.m pitro.h pratyupakarttu nca "sik.santaa.m yatastadeve"svarasya saak.saad uttama.m graahya nca karmma|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


paapa.m k.rtvaa yu.smaaka.m cape.taaghaatasahanena kaa pra"sa.msaa? kintu sadaacaara.m k.rtvaa yu.smaaka.m yad du.hkhasahana.m tadeve"svarasya priya.m|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos