1 तीमुथियुस 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 apara.m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko .avaadhyo du.s.ta.h paapi.s.tho .apavitro .a"suci.h pit.rhantaa maat.rhantaa narahantaa Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 অপৰং সা ৱ্যৱস্থা ধাৰ্ম্মিকস্য ৱিৰুদ্ধা ন ভৱতি কিন্ত্ৱধাৰ্ম্মিকো ঽৱাধ্যো দুষ্টঃ পাপিষ্ঠো ঽপৱিত্ৰো ঽশুচিঃ পিতৃহন্তা মাতৃহন্তা নৰহন্তা Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 অপরং সা ৱ্যৱস্থা ধার্ম্মিকস্য ৱিরুদ্ধা ন ভৱতি কিন্ত্ৱধার্ম্মিকো ঽৱাধ্যো দুষ্টঃ পাপিষ্ঠো ঽপৱিত্রো ঽশুচিঃ পিতৃহন্তা মাতৃহন্তা নরহন্তা Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 အပရံ သာ ဝျဝသ္ထာ ဓာရ္မ္မိကသျ ဝိရုဒ္ဓါ န ဘဝတိ ကိန္တွဓာရ္မ္မိကော 'ဝါဓျော ဒုၐ္ဋး ပါပိၐ္ဌော 'ပဝိတြော 'ၑုစိး ပိတၖဟန္တာ မာတၖဟန္တာ နရဟန္တာ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA Ver Capítulo |
sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||