Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 te.saa.m paapinaa.m madhye.aha.m prathama aasa.m kintu ye maanavaa anantajiivanapraaptyartha.m tasmin vi"svasi.syanti te.saa.m d.r.s.taante mayi prathame yii"sunaa khrii.s.tena svakiiyaa k.rtsnaa cirasahi.s.nutaa yat prakaa"syate tadarthamevaaham anukampaa.m praaptavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তেষাং পাপিনাং মধ্যেঽহং প্ৰথম আসং কিন্তু যে মানৱা অনন্তজীৱনপ্ৰাপ্ত্যৰ্থং তস্মিন্ ৱিশ্ৱসিষ্যন্তি তেষাং দৃষ্টান্তে মযি প্ৰথমে যীশুনা খ্ৰীষ্টেন স্ৱকীযা কৃৎস্না চিৰসহিষ্ণুতা যৎ প্ৰকাশ্যতে তদৰ্থমেৱাহম্ অনুকম্পাং প্ৰাপ্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তেষাং পাপিনাং মধ্যেঽহং প্রথম আসং কিন্তু যে মানৱা অনন্তজীৱনপ্রাপ্ত্যর্থং তস্মিন্ ৱিশ্ৱসিষ্যন্তি তেষাং দৃষ্টান্তে মযি প্রথমে যীশুনা খ্রীষ্টেন স্ৱকীযা কৃৎস্না চিরসহিষ্ণুতা যৎ প্রকাশ্যতে তদর্থমেৱাহম্ অনুকম্পাং প্রাপ্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေၐာံ ပါပိနာံ မဓျေ'ဟံ ပြထမ အာသံ ကိန္တု ယေ မာနဝါ အနန္တဇီဝနပြာပ္တျရ္ထံ တသ္မိန် ဝိၑွသိၐျန္တိ တေၐာံ ဒၖၐ္ဋာန္တေ မယိ ပြထမေ ယီၑုနာ ခြီၐ္ဋေန သွကီယာ ကၖတ္သ္နာ စိရသဟိၐ္ဏုတာ ယတ် ပြကာၑျတေ တဒရ္ထမေဝါဟမ် အနုကမ္ပာံ ပြာပ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tESAM pApinAM madhyE'haM prathama AsaM kintu yE mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti tESAM dRSTAntE mayi prathamE yIzunA khrISTEna svakIyA kRtsnA cirasahiSNutA yat prakAzyatE tadarthamEvAham anukampAM prAptavAn|

Ver Capítulo Copiar




1 तीमुथियुस 1:16
37 Referencias Cruzadas  

tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|


tadaa yii"su.h kathitavaan tvaa.m yathaartha.m vadaami tvamadyaiva mayaa saarddha.m paralokasya sukhasthaana.m praapsyasi|


atastvaa.m vyaaharaami, etasyaa bahu paapamak.samyata tato bahu priiyate kintu yasyaalpapaapa.m k.samyate solpa.m priiyate|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|


phalato muusaavyavasthayaa yuuya.m yebhyo do.sebhyo muktaa bhavitu.m na "sak.syatha tebhya.h sarvvado.sebhya etasmin jane vi"svaasina.h sarvve muktaa bhavi.syantiiti yu.smaabhi rj naayataa.m|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


tadartha.m ya.h svakiiyecchaayaa.h mantra.naata.h sarvvaa.ni saadhayati tasya manorathaad vaya.m khrii.s.tena puurvva.m niruupitaa.h santo.adhikaari.no jaataa.h|


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos