Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 5:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং কমপি প্ৰত্যনিষ্টস্য ফলম্ অনিষ্টং কেনাপি যন্ন ক্ৰিযেত তদৰ্থং সাৱধানা ভৱত, কিন্তু পৰস্পৰং সৰ্ৱ্ৱান্ মানৱাংশ্চ প্ৰতি নিত্যং হিতাচাৰিণো ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং কমপি প্রত্যনিষ্টস্য ফলম্ অনিষ্টং কেনাপি যন্ন ক্রিযেত তদর্থং সাৱধানা ভৱত, কিন্তু পরস্পরং সর্ৱ্ৱান্ মানৱাংশ্চ প্রতি নিত্যং হিতাচারিণো ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ ကမပိ ပြတျနိၐ္ဋသျ ဖလမ် အနိၐ္ဋံ ကေနာပိ ယန္န ကြိယေတ တဒရ္ထံ သာဝဓာနာ ဘဝတ, ကိန္တု ပရသ္ပရံ သရွွာန် မာနဝါံၑ္စ ပြတိ နိတျံ ဟိတာစာရိဏော ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 5:15
39 Referencias Cruzadas  

kintvaha.m yu.smaan vadaami yuuya.m hi.msaka.m nara.m maa vyaaghaatayata| kintu kenacit tava dak.si.nakapole cape.taaghaate k.rte ta.m prati vaama.m kapola nca vyaagho.taya|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


kintu paula.h proccaistamaahuuya kathitavaan pa"sya vaya.m sarvve.atraasmahe, tva.m nijapraa.nahi.msaa.m maakaar.sii.h|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


yuuya.m premaacara.ne prayatadhvam aatmikaan daayaanapi vi"se.sata ii"svariiyaade"sakathanasaamarthya.m praaptu.m ce.s.tadhva.m|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


yuuya.m kuto.anyaayasahana.m k.satisahana.m vaa "sreyo na manyadhve?


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


ata.h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


sarvvaa.ni pariik.sya yad bhadra.m tadeva dhaarayata|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


yata.h prabho rdaasena yuddham akarttavya.m kintu sarvvaan prati "saantena "sik.saadaanecchukena sahi.s.nunaa ca bhavitavya.m, vipak.saa"sca tena namratvena cetitavyaa.h|


kamapi na nindeyu rnivvirodhina.h k.saantaa"sca bhaveyu.h sarvvaan prati ca puur.na.m m.rdutva.m prakaa"sayeyu"sceti taan aadi"sa|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


sarvvaan samaadriyadhva.m bhraat.rvarge priiyadhvam ii"svaraad bibhiita bhuupaala.m sammanyadhva.m|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


tata.h sa maam avadat saavadhaano bhava maiva.m k.rru, tvayaa tava bhraat.rbhi rbhavi.syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso .aha.m| tvam ii"svara.m pra.nama|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos