Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অতো হেতো ৰ্যঃ কশ্চিদ্ ৱাক্যমেতন্ন গৃহ্লাতি স মনুষ্যম্ অৱজানাতীতি নহি যেন স্ৱকীযাত্মা যুষ্মদন্তৰে সমৰ্পিতস্তম্ ঈশ্ৱৰম্ এৱাৱজানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অতো হেতো র্যঃ কশ্চিদ্ ৱাক্যমেতন্ন গৃহ্লাতি স মনুষ্যম্ অৱজানাতীতি নহি যেন স্ৱকীযাত্মা যুষ্মদন্তরে সমর্পিতস্তম্ ঈশ্ৱরম্ এৱাৱজানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အတော ဟေတော ရျး ကၑ္စိဒ် ဝါကျမေတန္န ဂၖဟ္လာတိ သ မနုၐျမ် အဝဇာနာတီတိ နဟိ ယေန သွကီယာတ္မာ ယုၐ္မဒန္တရေ သမရ္ပိတသ္တမ် ဤၑွရမ် ဧဝါဝဇာနာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:8
21 Referencias Cruzadas  

yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


yeya.m kathaa bhavi.syadvaadinaa.m granthe.su likhitaaste saavadhaanaa bhavata sa kathaa yathaa yu.smaan prati na gha.tate|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


aparamii"svara.h svaatmanaa tadasmaaka.m saak.saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate|


tathaaca saa yadi ni.spatikaa ti.s.thati tarhi tasyaa.h k.sema.m bhavi.syatiiti mama bhaava.h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|


ya"sca tasyaaj naa.h paalayati sa tasmin ti.s.thati tasmin so.api ti.s.thati; sa caasmaan yam aatmaana.m dattavaan tasmaat so .asmaasu ti.s.thatiiti jaaniima.h|


tathaiveme svapnaacaari.no.api sva"sariiraa.ni kala"nkayanti raajaadhiinataa.m na sviikurvvantyuccapadasthaan nindanti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos