1 थिस्सलुनीकियों 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 ঈশ্ৱৰস্যাযম্ অভিলাষো যদ্ যুষ্মাকং পৱিত্ৰতা ভৱেৎ, যূযং ৱ্যভিচাৰাদ্ দূৰে তিষ্ঠত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 ঈশ্ৱরস্যাযম্ অভিলাষো যদ্ যুষ্মাকং পৱিত্রতা ভৱেৎ, যূযং ৱ্যভিচারাদ্ দূরে তিষ্ঠত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ဤၑွရသျာယမ် အဘိလာၐော ယဒ် ယုၐ္မာကံ ပဝိတြတာ ဘဝေတ်, ယူယံ ဝျဘိစာရာဒ် ဒူရေ တိၐ္ဌတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata| Ver Capítulo |