Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 k.rtsne maakidaniyaade"se ca yaavanto bhraatara.h santi taan sarvvaan prati yu.smaabhistat prema prakaa"syate tathaapi he bhraatara.h, vaya.m yu.smaan vinayaamahe yuuya.m puna rbahutara.m prema prakaa"sayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কৃৎস্নে মাকিদনিযাদেশে চ যাৱন্তো ভ্ৰাতৰঃ সন্তি তান্ সৰ্ৱ্ৱান্ প্ৰতি যুষ্মাভিস্তৎ প্ৰেম প্ৰকাশ্যতে তথাপি হে ভ্ৰাতৰঃ, ৱযং যুষ্মান্ ৱিনযামহে যূযং পুন ৰ্বহুতৰং প্ৰেম প্ৰকাশযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কৃৎস্নে মাকিদনিযাদেশে চ যাৱন্তো ভ্রাতরঃ সন্তি তান্ সর্ৱ্ৱান্ প্রতি যুষ্মাভিস্তৎ প্রেম প্রকাশ্যতে তথাপি হে ভ্রাতরঃ, ৱযং যুষ্মান্ ৱিনযামহে যূযং পুন র্বহুতরং প্রেম প্রকাশযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကၖတ္သ္နေ မာကိဒနိယာဒေၑေ စ ယာဝန္တော ဘြာတရး သန္တိ တာန် သရွွာန် ပြတိ ယုၐ္မာဘိသ္တတ် ပြေမ ပြကာၑျတေ တထာပိ ဟေ ဘြာတရး, ဝယံ ယုၐ္မာန် ဝိနယာမဟေ ယူယံ ပုန ရ္ဗဟုတရံ ပြေမ ပြကာၑယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:10
14 Referencias Cruzadas  

yato yiruu"saalamasthapavitralokaanaa.m madhye ye daridraa arthavi"sraa.nanena taanupakarttu.m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|


prabhau yii"sau yu.smaaka.m vi"svaasa.h sarvve.su pavitraloke.su prema caasta iti vaarttaa.m "srutvaahamapi


mayaa yat praarthyate tad ida.m yu.smaaka.m prema nitya.m v.rddhi.m gatvaa


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa.h santi yuuya.m te.saa.m sarvve.saa.m nidar"sanasvaruupaa jaataa.h|


paraspara.m sarvvaa.m"sca prati yu.smaaka.m prema yu.smaan prati caasmaaka.m prema prabhunaa varddhyataa.m bahuphala.m kriyataa nca|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari.syatha ceti vi"svaaso yu.smaanadhi prabhunaasmaaka.m jaayate|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos