Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মাভিঃ কীদৃগ্ আচৰিতৱ্যং ঈশ্ৱৰায ৰোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসাৰাৎ পুনৰতিশযং যত্নঃ ক্ৰিযতামিতি ৱযং প্ৰভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মাভিঃ কীদৃগ্ আচরিতৱ্যং ঈশ্ৱরায রোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসারাৎ পুনরতিশযং যত্নঃ ক্রিযতামিতি ৱযং প্রভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မာဘိး ကီဒၖဂ် အာစရိတဝျံ ဤၑွရာယ ရောစိတဝျဉ္စ တဒဓျသ္မတ္တော ယာ ၑိက္ၐာ လဗ္ဓာ တဒနုသာရာတ် ပုနရတိၑယံ ယတ္နး ကြိယတာမိတိ ဝယံ ပြဘုယီၑုနာ ယုၐ္မာန် ဝိနီယာဒိၑာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 4:1
44 Referencias Cruzadas  

mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


aha.m sarvve.saa.m lokaanaa.m raktapaatado.saad yannirdo.sa aase tasyaadya yu.smaan saak.si.na.h karomi|


etasmaat "saariirikaacaari.su to.s.tum ii"svare.na na "sakya.m|


prabhuto ya upade"so mayaa labdho yu.smaasu samarpita"sca sa e.sa.h|


he bhraatara.h, ya.h susa.mvaado mayaa yu.smatsamiipe nivedito yuuya nca ya.m g.rhiitavanta aa"sritavanta"sca ta.m puna ryu.smaan vij naapayaami|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


tasmaadeva kaara.naad vaya.m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu.m yataamahe|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


he bhraatara.h, yu.smaaka.m ka"scid yadi kasmi.m"scit paape patati tarhyaatmikabhaavayuktai ryu.smaabhistitik.saabhaava.m vidhaaya sa punarutthaapyataa.m yuuyamapi yathaa taad.rkpariik.saayaa.m na patatha tathaa saavadhaanaa bhavata|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


kintu yuuya.m khrii.s.ta.m na taad.r"sa.m paricitavanta.h,


tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata.m ki.m tadavagataa bhavata|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


mayaa yat praarthyate tad ida.m yu.smaaka.m prema nitya.m v.rddhi.m gatvaa


puur.nayatnena lak.sya.m prati dhaavan khrii.s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet.rpa.na.m praaptu.m ce.s.te|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


ato yuuya.m prabhu.m yii"sukhrii.s.ta.m yaad.rg g.rhiitavantastaad.rk tam anucarata|


paraspara.m sarvvaa.m"sca prati yu.smaaka.m prema yu.smaan prati caasmaaka.m prema prabhunaa varddhyataa.m bahuphala.m kriyataa nca|


yato vaya.m prabhuyii"sunaa kiid.r"siiraaj naa yu.smaasu samarpitavantastad yuuya.m jaaniitha|


he bhraatara.h, yu.smaaka.m madhye ye janaa.h pari"srama.m kurvvanti prabho rnaamnaa yu.smaan adhiti.s.thantyupadi"santi ca taan yuuya.m sammanyadhva.m|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


he bhraatara.h, asmaaka.m prabho ryii"sukhrii.s.tasyaagamana.m tasya samiipe .asmaaka.m sa.msthiti ncaadhi vaya.m yu.smaan ida.m praarthayaamaheे,


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


apara.m he bhraatara.h, yuuya.m sadaacara.ne na klaamyata|


aham ii"svarasya prabho ryii"sukhrii.s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva.m kasyaapyanurodhena kimapi na kurvvana vinaapak.sapaatam etaana vidhiin paalaya|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos