1 थिस्सलुनीकियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 vaya ncaasmadiiye"svarasya saak.saad yu.smatto jaatena yenaanandena praphullaa bhavaamastasya k.rtsnasyaanandasya yogyaruupe.ne"svara.m dhanya.m vaditu.m katha.m "sak.syaama.h? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 वयञ्चास्मदीयेश्वरस्य साक्षाद् युष्मत्तो जातेन येनानन्देन प्रफुल्ला भवामस्तस्य कृत्स्नस्यानन्दस्य योग्यरूपेणेश्वरं धन्यं वदितुं कथं शक्ष्यामः? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ৱযঞ্চাস্মদীযেশ্ৱৰস্য সাক্ষাদ্ যুষ্মত্তো জাতেন যেনানন্দেন প্ৰফুল্লা ভৱামস্তস্য কৃৎস্নস্যানন্দস্য যোগ্যৰূপেণেশ্ৱৰং ধন্যং ৱদিতুং কথং শক্ষ্যামঃ? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ৱযঞ্চাস্মদীযেশ্ৱরস্য সাক্ষাদ্ যুষ্মত্তো জাতেন যেনানন্দেন প্রফুল্লা ভৱামস্তস্য কৃৎস্নস্যানন্দস্য যোগ্যরূপেণেশ্ৱরং ধন্যং ৱদিতুং কথং শক্ষ্যামঃ? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဝယဉ္စာသ္မဒီယေၑွရသျ သာက္ၐာဒ် ယုၐ္မတ္တော ဇာတေန ယေနာနန္ဒေန ပြဖုလ္လာ ဘဝါမသ္တသျ ကၖတ္သ္နသျာနန္ဒသျ ယောဂျရူပေဏေၑွရံ ဓနျံ ဝဒိတုံ ကထံ ၑက္ၐျာမး? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 vayanjcAsmadIyEzvarasya sAkSAd yuSmattO jAtEna yEnAnandEna praphullA bhavAmastasya kRtsnasyAnandasya yOgyarUpENEzvaraM dhanyaM vadituM kathaM zakSyAmaH? Ver Capítulo |