Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্ত্ৱধুনা তীমথিযো যুষ্মৎসমীপাদ্ অস্মৎসন্নিধিম্ আগত্য যুষ্মাকং ৱিশ্ৱাসপ্ৰেমণী অধ্যস্মান্ সুৱাৰ্ত্তাং জ্ঞাপিতৱান্ ৱযঞ্চ যথা যুষ্মান্ স্মৰামস্তথা যূযমপ্যস্মান্ সৰ্ৱ্ৱদা প্ৰণযেন স্মৰথ দ্ৰষ্টুম্ আকাঙ্ক্ষধ্ৱে চেতি কথিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্ত্ৱধুনা তীমথিযো যুষ্মৎসমীপাদ্ অস্মৎসন্নিধিম্ আগত্য যুষ্মাকং ৱিশ্ৱাসপ্রেমণী অধ্যস্মান্ সুৱার্ত্তাং জ্ঞাপিতৱান্ ৱযঞ্চ যথা যুষ্মান্ স্মরামস্তথা যূযমপ্যস্মান্ সর্ৱ্ৱদা প্রণযেন স্মরথ দ্রষ্টুম্ আকাঙ্ক্ষধ্ৱে চেতি কথিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တွဓုနာ တီမထိယော ယုၐ္မတ္သမီပါဒ် အသ္မတ္သန္နိဓိမ် အာဂတျ ယုၐ္မာကံ ဝိၑွာသပြေမဏီ အဓျသ္မာန် သုဝါရ္တ္တာံ ဇ္ဉာပိတဝါန် ဝယဉ္စ ယထာ ယုၐ္မာန် သ္မရာမသ္တထာ ယူယမပျသ္မာန် သရွွဒါ ပြဏယေန သ္မရထ ဒြၐ္ဋုမ် အာကာင်္က္ၐဓွေ စေတိ ကထိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:6
24 Referencias Cruzadas  

paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|


tadgha.tanaata.h para.m paula aathiiniinagaraad yaatraa.m k.rtvaa karinthanagaram aagacchat|


siilatiimathiyayo rmaakidaniyaade"saat sametayo.h sato.h paula uttaptamanaa bhuutvaa yii"surii"svare.naabhi.sikto bhavatiiti pramaa.na.m yihuudiiyaanaa.m samiipe praadaat|


tathaapi mamai.saa vaa nchaa yad yuuyamidam avagataa bhavatha,


idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


aha.m paula.h svahastaak.sare.na yu.smaan namaskaara.m j naapayaami yuuya.m mama bandhana.m smarata| yu.smaan pratyanugraho bhuuyaat| aamena|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


he bhraatara.h manasaa nahi kintu vadanena kiyatkaala.m yu.smatto .asmaaka.m vicchede jaate vaya.m yu.smaaka.m mukhaani dra.s.tum atyaakaa"nk.sayaa bahu yatitavanta.h|


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


he bhraatara.h, vaarttaamimaa.m praapya yu.smaanadhi vi"se.sato yu.smaaka.m kle"sadu.hkhaanyadhi yu.smaaka.m vi"svaasaad asmaaka.m saantvanaajaayata;


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


praarthanaasamaye tava naamoccaarayan nirantara.m mame"svara.m dhanya.m vadaami|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos