Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্মাৎ পৰীক্ষকেণ যুষ্মাসু পৰীক্ষিতেষ্ৱস্মাকং পৰিশ্ৰমো ৱিফলো ভৱিষ্যতীতি ভযং সোঢুং যদাহং নাশক্নুৱং তদা যুষ্মাকং ৱিশ্ৱাসস্য তত্ত্ৱাৱধাৰণায তম্ অপ্ৰেষযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্মাৎ পরীক্ষকেণ যুষ্মাসু পরীক্ষিতেষ্ৱস্মাকং পরিশ্রমো ৱিফলো ভৱিষ্যতীতি ভযং সোঢুং যদাহং নাশক্নুৱং তদা যুষ্মাকং ৱিশ্ৱাসস্য তত্ত্ৱাৱধারণায তম্ অপ্রেষযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသ္မာတ် ပရီက္ၐကေဏ ယုၐ္မာသု ပရီက္ၐိတေၐွသ္မာကံ ပရိၑြမော ဝိဖလော ဘဝိၐျတီတိ ဘယံ သောဎုံ ယဒါဟံ နာၑက္နုဝံ တဒါ ယုၐ္မာကံ ဝိၑွာသသျ တတ္တွာဝဓာရဏာယ တမ် အပြေၐယံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:5
20 Referencias Cruzadas  

tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


katipayadine.su gate.su paulo bar.nabbaam avadat aagacchaavaa.m ye.su nagare.svii"svarasya susa.mvaada.m pracaaritavantau taani sarvvanagaraa.ni punargatvaa bhraatara.h kiid.r"saa.h santiiti dra.s.tu.m taan saak.saat kurvva.h|


upo.sa.napraarthanayo.h sevanaartham ekamantra.naanaa.m yu.smaaka.m kiyatkaala.m yaavad yaa p.rthaksthiti rbhavati tadanyo vicchedo yu.smanmadhye na bhavatu, tata.h param indriyaa.naam adhairyyaat "sayataan yad yu.smaan pariik.saa.m na nayet tadartha.m punarekatra milata|


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|


yu.smadartha.m mayaa ya.h pari"sramo.akaari sa viphalo jaata iti yu.smaanadhyaha.m bibhemi|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


yu.smaakam avasthaam avagatyaahamapi yat saantvanaa.m praapnuyaa.m tadartha.m tiimathiya.m tvarayaa yu.smatsamiipa.m pre.sayi.syaamiiti prabhau pratyaa"saa.m kurvve|


he bhraatara.h, yu.smanmadhye .asmaaka.m prave"so ni.sphalo na jaata iti yuuya.m svaya.m jaaniitha|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos