Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 vaya.m yena yu.smaaka.m vadanaani dra.s.tu.m yu.smaaka.m vi"svaase yad asiddha.m vidyate tat siddhiikarttu nca "sak.syaamastaad.r"sa.m vara.m divaani"sa.m praarthayaamahe|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 वयं येन युष्माकं वदनानि द्रष्टुं युष्माकं विश्वासे यद् असिद्धं विद्यते तत् सिद्धीकर्त्तुञ्च शक्ष्यामस्तादृशं वरं दिवानिशं प्रार्थयामहे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱযং যেন যুষ্মাকং ৱদনানি দ্ৰষ্টুং যুষ্মাকং ৱিশ্ৱাসে যদ্ অসিদ্ধং ৱিদ্যতে তৎ সিদ্ধীকৰ্ত্তুঞ্চ শক্ষ্যামস্তাদৃশং ৱৰং দিৱানিশং প্ৰাৰ্থযামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱযং যেন যুষ্মাকং ৱদনানি দ্রষ্টুং যুষ্মাকং ৱিশ্ৱাসে যদ্ অসিদ্ধং ৱিদ্যতে তৎ সিদ্ধীকর্ত্তুঞ্চ শক্ষ্যামস্তাদৃশং ৱরং দিৱানিশং প্রার্থযামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝယံ ယေန ယုၐ္မာကံ ဝဒနာနိ ဒြၐ္ဋုံ ယုၐ္မာကံ ဝိၑွာသေ ယဒ် အသိဒ္ဓံ ဝိဒျတေ တတ် သိဒ္ဓီကရ္တ္တုဉ္စ ၑက္ၐျာမသ္တာဒၖၑံ ဝရံ ဒိဝါနိၑံ ပြာရ္ထယာမဟေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vayaM yEna yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAsE yad asiddhaM vidyatE tat siddhIkarttunjca zakSyAmastAdRzaM varaM divAnizaM prArthayAmahE|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:10
19 Referencias Cruzadas  

mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya


tasyaa"ngiikaarasya phala.m praaptum asmaaka.m dvaada"sava.m"saa divaani"sa.m mahaayatnaad ii"svarasevana.m k.rtvaa yaa.m pratyaa"saa.m kurvvanti tasyaa.h pratyaa"saayaa hetoraha.m yihuudiiyairapavaadito.abhavam|


apara.m yuuya.m yad dvitiiya.m vara.m labhadhve tadarthamita.h puurvva.m tayaa pratyaa"sayaa yu.smatsamiipa.m gami.syaami


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


aham avasthaasye yu.smaabhi.h sarvvai.h saarddham avasthiti.m kari.sye ca tayaa ca vi"svaase yu.smaaka.m v.rddhyaanandau jani.syete tadaha.m ni"scita.m jaanaami|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


asmaaka.m taatene"svare.na prabhunaa yii"sukhrii.s.tena ca yu.smatsamiipagamanaayaasmaaka.m panthaa sugama.h kriyataa.m|


ato.asmaakam ii"svaro yu.smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala.m vi"svaasasya gu.na nca paraakrame.na saadhayatviti praarthanaasmaabhi.h sarvvadaa yu.smannimitta.m kriyate,


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


tatkara.nasamaye madarthamapi vaasag.rha.m tvayaa sajjiikriyataa.m yato yu.smaaka.m praarthanaanaa.m phalaruupo vara ivaaha.m yu.smabhya.m daayi.sye mameti pratyaa"saa jaayate|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


tatkaara.naat ta ii"svarasya si.mhaasanasyaantike ti.s.thanto divaaraatra.m tasya mandire ta.m sevante si.mhaasanopavi.s.to jana"sca taan adhisthaasyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos