Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 2:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, অস্মাকং শ্ৰমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মৰ্য্যতে যুষ্মাকং কোঽপি যদ্ ভাৰগ্ৰস্তো ন ভৱেৎ তদৰ্থং ৱযং দিৱানিশং পৰিশ্ৰাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱৰস্য সুসংৱাদমঘোষযাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, অস্মাকং শ্রমঃ ক্লেेশশ্চ যুষ্মাভিঃ স্মর্য্যতে যুষ্মাকং কোঽপি যদ্ ভারগ্রস্তো ন ভৱেৎ তদর্থং ৱযং দিৱানিশং পরিশ্রাম্যন্তো যুষ্মন্মধ্য ঈশ্ৱরস্য সুসংৱাদমঘোষযাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, အသ္မာကံ ၑြမး က္လေेၑၑ္စ ယုၐ္မာဘိး သ္မရျျတေ ယုၐ္မာကံ ကော'ပိ ယဒ် ဘာရဂြသ္တော န ဘဝေတ် တဒရ္ထံ ဝယံ ဒိဝါနိၑံ ပရိၑြာမျန္တော ယုၐ္မန္မဓျ ဤၑွရသျ သုသံဝါဒမဃောၐယာမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 2:9
35 Referencias Cruzadas  

ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?


mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya


tau duu.syanirmmaa.najiivinau, tasmaat parasparam ekav.rttikatvaat sa taabhyaa.m saha u.sitvaa tat karmmaakarot|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


karmma.ni svakaraan vyaapaarayanta"sca du.hkhai.h kaala.m yaapayaama.h| garhitairasmaabhiraa"sii.h kathyate duuriik.rtai.h sahyate ninditai.h prasaadyate|


ahamete.saa.m sarvve.saa.m kimapi naa"sritavaan maa.m prati tadanusaaraat aacaritavyamityaa"sayenaapi patramida.m mayaa na likhyate yata.h kenaapi janena mama ya"saso mudhaakara.naat mama mara.na.m vara.m|


etena mayaa labhya.m phala.m ki.m? susa.mvaadena mama yo.adhikaara aaste ta.m yadabhadrabhaavena naacareya.m tadartha.m susa.mvaadagho.sa.nasamaye tasya khrii.s.tiiyasusa.mvaadasya nirvyayiikara.nameva mama phala.m|


bhojanapaanayo.h kimasmaaka.m k.samataa naasti?


pari"sramakle"saabhyaa.m vaara.m vaara.m jaagara.nena k.sudhaat.r.s.naabhyaa.m bahuvaara.m niraahaare.na "siitanagnataabhyaa ncaaha.m kaala.m yaapitavaan|


yadaa ca yu.smanmadhye.ava.artte tadaa mamaarthaabhaave jaate yu.smaaka.m ko.api mayaa na pii.dita.h; yato mama so.arthaabhaavo maakidaniyaade"saad aagatai bhraat.rbhi nyavaaryyata, itthamaha.m kkaapi vi.saye yathaa yu.smaasu bhaaro na bhavaami tathaa mayaatmarak.saa k.rtaa karttavyaa ca|


nirmmalatva.m j naana.m m.rdu"siilataa hitai.sitaa


yato yu.smaabhi rmama prayojanaaya thi.salaniikiinagaramapi maa.m prati puna.h punardaana.m pre.sita.m|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


apara.m yu.smaabhi ryathaa"sraavi tathaa puurvva.m philipiinagare kli.s.taa ninditaa"sca santo.api vayam ii"svaraad utsaaha.m labdhvaa bahuyatnena yu.smaan ii"svarasya susa.mvaadam abodhayaama|


vaya.m khrii.s.tasya preritaa iva gauravaanvitaa bhavitum a"sak.syaama kintu yu.smatta.h parasmaad vaa kasmaadapi maanavaad gaurava.m na lipsamaanaa yu.smanmadhye m.rdubhaavaa bhuutvaavarttaamahi|


vaya.m yena yu.smaaka.m vadanaani dra.s.tu.m yu.smaaka.m vi"svaase yad asiddha.m vidyate tat siddhiikarttu nca "sak.syaamastaad.r"sa.m vara.m divaani"sa.m praarthayaamahe|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos