1 थिस्सलुनीकियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरभ्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभवत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 যুষ্মভ্যং কেৱলম্ ঈশ্ৱৰস্য সুসংৱাদং তন্নহি কিন্তু স্ৱকীযপ্ৰাণান্ অপি দাতুং মনোভিৰভ্যলষাম, যতো যূযম্ অস্মাকং স্নেহপাত্ৰাণ্যভৱত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 যুষ্মভ্যং কেৱলম্ ঈশ্ৱরস্য সুসংৱাদং তন্নহি কিন্তু স্ৱকীযপ্রাণান্ অপি দাতুং মনোভিরভ্যলষাম, যতো যূযম্ অস্মাকং স্নেহপাত্রাণ্যভৱত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ယုၐ္မဘျံ ကေဝလမ် ဤၑွရသျ သုသံဝါဒံ တန္နဟိ ကိန္တု သွကီယပြာဏာန် အပိ ဒါတုံ မနောဘိရဘျလၐာမ, ယတော ယူယမ် အသ္မာကံ သ္နေဟပါတြာဏျဘဝတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 yuSmabhyaM kEvalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manObhirabhyalaSAma, yatO yUyam asmAkaM snEhapAtrANyabhavata| Ver Capítulo |