1 थिस्सलुनीकियों 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 vaya.m khrii.s.tasya preritaa iva gauravaanvitaa bhavitum a"sak.syaama kintu yu.smatta.h parasmaad vaa kasmaadapi maanavaad gaurava.m na lipsamaanaa yu.smanmadhye m.rdubhaavaa bhuutvaavarttaamahi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ৱযং খ্ৰীষ্টস্য প্ৰেৰিতা ইৱ গৌৰৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পৰস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌৰৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱৰ্ত্তামহি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 ৱযং খ্রীষ্টস্য প্রেরিতা ইৱ গৌরৱান্ৱিতা ভৱিতুম্ অশক্ষ্যাম কিন্তু যুষ্মত্তঃ পরস্মাদ্ ৱা কস্মাদপি মানৱাদ্ গৌরৱং ন লিপ্সমানা যুষ্মন্মধ্যে মৃদুভাৱা ভূৎৱাৱর্ত্তামহি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ဝယံ ခြီၐ္ဋသျ ပြေရိတာ ဣဝ ဂေါ်ရဝါနွိတာ ဘဝိတုမ် အၑက္ၐျာမ ကိန္တု ယုၐ္မတ္တး ပရသ္မာဒ် ဝါ ကသ္မာဒပိ မာနဝါဒ် ဂေါ်ရဝံ န လိပ္သမာနာ ယုၐ္မန္မဓျေ မၖဒုဘာဝါ ဘူတွာဝရ္တ္တာမဟိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi| Ver Capítulo |