1 थिस्सलुनीकियों 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 কিন্ত্ৱীশ্ৱৰেণাস্মান্ পৰীক্ষ্য ৱিশ্ৱসনীযান্ মত্ত্ৱা চ যদ্ৱৎ সুসংৱাদোঽস্মাসু সমাৰ্প্যত তদ্ৱদ্ ৱযং মানৱেভ্যো ন ৰুৰোচিষমাণাঃ কিন্ত্ৱস্মদন্তঃকৰণানাং পৰীক্ষকাযেশ্ৱৰায ৰুৰোচিষমাণা ভাষামহে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 কিন্ত্ৱীশ্ৱরেণাস্মান্ পরীক্ষ্য ৱিশ্ৱসনীযান্ মত্ত্ৱা চ যদ্ৱৎ সুসংৱাদোঽস্মাসু সমার্প্যত তদ্ৱদ্ ৱযং মানৱেভ্যো ন রুরোচিষমাণাঃ কিন্ত্ৱস্মদন্তঃকরণানাং পরীক্ষকাযেশ্ৱরায রুরোচিষমাণা ভাষামহে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ကိန္တွီၑွရေဏာသ္မာန် ပရီက္ၐျ ဝိၑွသနီယာန် မတ္တွာ စ ယဒွတ် သုသံဝါဒေါ'သ္မာသု သမာရ္ပျတ တဒွဒ် ဝယံ မာနဝေဘျော န ရုရောစိၐမာဏား ကိန္တွသ္မဒန္တးကရဏာနာံ ပရီက္ၐကာယေၑွရာယ ရုရောစိၐမာဏာ ဘာၐာမဟေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE| Ver Capítulo |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|